SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ स्थानाचे व्याख्या स्पष्टा । नवरम्-नैरयिकाणामेकविधत्वेन, तियङ्मनुष्यदेवानां प्रत्येकं पुत्री भेदेन द्वैविध्येन, सप्तविधत्त्वमिति ॥ र २१ ॥ संसारिणां संसरणं च आयुर्भदे सति भवतीति आयुर्भेदं प्ररूपयति- . __ मूलम्-सत्तविहे आउभेए पण्णत्ते, तं जहा-अज्झक्यसाणं १, निमित्तं २, आहारे ३ वेयणा ४, पराघाए ५। फासे ६ आणापाणू ७। सत्तविहं भिजए आऊ ७ ॥ सू० २२ ॥ छाया - सप्तविध आयुर्भेदः प्रज्ञप्तः, तद्यथा अध्यवसानम् १ निमित्तम् २ आहारो ३ वेदना ४ पराघात: ५। स्पर्शः ६ आनाणं ७ सप्तविधं भिद्य ते आयुः ॥ मू० २२॥ टीका-'सत्तविहे ' इत्यादि आयुर्भेदः-आयुषो जीवनस्य भेदा विनाशः सप्तविधः प्रज्ञप्तः, तद्यथा:अध्ववमानं रागस्नेहभयात्मक आत्मपरिणामः १, तथा-निमित्तम् दण्डकशायिकोंमें केवल नपुंसकलिङ्गता होनेसे एकविधताही होती है-इस प्रकारसे संसारी जीव सान प्रकारके होते कहे गये हैं। सूत्र २१ ॥ संसारी जीवोंका संसारमें परिभ्रमण आयुके होने पर ही होता है, अतः अप मूत्रकार आयुके भेदोंका निरूपण करते हैं "सत्तविहे आउभेए पगत्ते" इत्यादि सत्र २२॥ टोकार्थ-आयुका भेद सात प्रकारका कहा गया है-जैसे-अध्यवसान१, निमित्त २, आहार ३, वेदना,पराघात ५ स्पर्श ६और आनप्राण७ ___ आयुभेदसे यहां जोवनका विनाश कहा गयाहै, यह जो सात प्रकारका कहा गया है, सो उसका तात्पर्य ऐसा है-राग, स्नेह एवं भयरूप जो સંભવી શકે છે તેથી તેમને એક જ પ્રકાર પડે છે. આ પ્રકારે અહીં સંસારી જીના સાત પ્રકારે બતાવવામાં આવ્યા છે. જે સૂ ૨૧ છે આયુના સદુભાવમાં જ સ સારી જેનું સંસારમાં પરિભ્રમણ થાય છે. તેથી હવે સૂત્રકાર આયુનું (આયુના વિનાશનું) નિરૂપણ કરે છે-- 'सत्तविहे आउभेए पण्णत्ते" त्यादि--(सू २२) આયુના ભેદ સાત પ્રકારના કહ્યા છે. તે પ્રકારો નીચે પ્રમાણે છે(१) म सान, (२) निमित्त, (3) मा १२, (४) वेहना, (५) राधान, (6) २५०° मने (७) मानप्रा. 10-"मायुमेह" मा ५४ दास मायुने। विनाश" मी अर्थ सम. વાને છે. તે આયુવિનાશના સાત ભેદનું હવે સ્પષ્ટીકરણ કરવામાં આવે છે,
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy