SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ भुघाटीका स्था०७ सू० २० दुप्पम खुषमपरिज्ञाननिरूपणम् व्यामतुल्यानि-निर्यम्बाहुद्वयप्रसारणपमाणानि चतुर्हस्तप्रमाणानीत्यर्थः । तथा प्रत्येकचातुरन्तचक्रवर्तिनो राज्ञः सेनापतिरत्नादीनि सप्त पञ्चेन्द्रियरत्नानि बोध्यानि । तत्र-सेनापतिः = सेनानायकः, गाथापतिः = कोष्ठागारनियुक्तः, वकिः रथकारः, पुरोहितः शान्तिकमा । एतेषु चतुर्दशसु रत्नेषु प्रत्येक यक्षप्तहस्राधिष्ठितं बोध्यमिति ॥ सू० १९॥ ___ मूलम् – सत्तहिं ठाणेहिं ओगाढं दस्तमं जाणेजा, तं जहा-अकाले परिसइ १, काले ण परिसइ २, असाहू पुति ३, साहू न पुजति ४, गुरुहिं जणो मिच्छ पडिवन्नो ५, मणो. दुहिया ६, वइदहिया ७। सत्तेहि ठाणेहि ओगाढं सुसमं जाणेजा, तं जहा अकाले न वरिसइ १, काले वरिसइ २ असाह ण पुजंति ३ साह पुजंति ४, गुरूहि जणो सम्म पडिवन्नो ५, मणोसुहिया ६ बई सुहिया ७ ॥ सू० २० ॥ चक्र, छत्र, एवं दण्ड ये तीन रत्न चार होय प्रमाणवाले हैं । तिर्यग फैलाये हुए जो दोनों हाथ है, उनका नाम व्याम है । चर्मरत्न दो हाथ प्रमाण लम्बा है। एवं ३२ अंगुल को तलवार है। चार अंगुलका मणिरत्न है। इसको चौड़ाई दो अंगुल की है । काकिणी रत्न भी चार अंगुलका ही है। सेनापति १-सेनानायक, गाथापति-कोष्ठागारका अधिकारी व कि-सारथी-रथकार, पुरोहित-शान्ति कर्मकर्ता स्त्रीरत्न ५, अश्वरस्न ६ हस्तिात्न सान ये सात रत्न पंचेन्द्रिय रत्न हैं । इन१४ रत्नों में से प्रत्येक रत्न एक एक हजार यक्षसे अधिष्ठित होतेहैं ॥सू.१९॥ ચક્ર છત્ર અને દંડ, આ ત્રણ રને ચાર હાથ પ્રમાણવાળા છે. તિયંગ ફેલાવેલા જે બને હાથ છે તેમનું નામ વ્યોમ છે. ચર્મરત્નની લંબાઈ બે હાથ પ્રમાણુ કહી છે, તલવાર (અસિરત્ન) લંબાઈ ૩૨ આંગળ પ્રમાણ છે. મણિરત્ન ચાર અંગુલ પ્રમાણે, અને કાકિણી રત્ન પણ ચાર અંગુલ પ્રમાણે માપનું હોય છે. ચતુરન્ત ચકતના સાત પંચેન્દ્રિય રને નીચે પ્રમાણે होय-१) सेनापति, (२) पति-3रने। यािरी, (3) सारथी२२५२, (४) पुरोहि', (५) स्त्री२ (६) मदन गने (७) स्वित्न. આ પ્રકારના કુલ ૧૪ રને ચવર્તી પાસે હોય છે. આ પ્રત્યેક રત્ન એક-એક હજાર યક્ષે વડે અધિષ્ઠિત હોય છે. સૂ ૧૯
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy