SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ ૬૨ स्थानासूत्रे भृङ्गाश्व २ चित्राश्चैव ३ भवन्ति चित्ररसाः ४ | मन्यनाथ ५ अनग्नाथ ६ सप्तमकाः कक्षा ७ ।। १ । सू० १७ ॥ टीका-' जंबुद्दीवे दीवे इत्यादि 1 अतीतायामुसर्पिण्यांमध्यजम्बूद्वीपस्थ भारतवर्षे मित्रदामादयः सप्त कुलकराः = नीतिमर्यादाकराः अभवन् । वर्तमानायामवसर्पिण्यां जम्बूद्वीपस्थभारतवर्षे विमलवाहनादयः सप्तकुलकरा अभवन् । विमलवाहनादीनां कुलकराणां क्रमेण चन्द्रयशाः प्रभृतयः सप्त मार्या अभवन् । जम्बूद्वीपस्थभार ने वर्ष आगामिन्यामुत्समित्रानादयः सप्त कुरा भविष्यन्ति । तदाह- 'नियवाहणे सुभोमेय ' इत्यादिना | अर्थः स्पष्टः । नवरय्- ' आगनिस्सेग ' भागमिष्यति भविष्यति काले । तथा-लिवाहने प्रथम कुलकरे वर्तमाने सप्तप्रकारका वृक्षा उपभोग्य - तया = तात्कालिंकमनुष्याणां भोजनाद्युपभोगसंपादकतया इव्यमिति वाक्यालङ्कारे आगच्छन् = उदपयन्त तद्यथा - मत्ताङ्गकाः- मतं मदोन्हर्षेः, तत्कारणभूतः भृङ्ग २ चित्रा ३, चित्र ४, ५, अनग्न ६, और कल्पवृक्ष ७इसका ऐसा है कि अवीन उत्सर्पिणी में मध्य जम्बूद्वीप में स्थित भरतवर्ष में मित्राम आदि कुलकर नीतिमर्यादाके कर्ता हुए, जम्बूद्रीपत्र भरतवर्ष में वर्तमान अवसर्पिणीमें विमलवाहनादि ज्ञात कुलकर हुए विवाहनादिक कुलोंकी क्रमशः चन्द्रयश आदि सात भाषाएँ हुई हैं | जम्बूदीपस्थ भरतवर्ष में आगामी उत्सर्पिणी मित्रवाहनादिकसात कुलकर होंगे। प्रथम कुलकर विमलवाहनके रहने पर सात प्रकार के कल्पवृक्ष तात्कालिक मनुष्यों के भोजन आदि उपभोगके संपा दुक हुए सत्ताङ्गक हर्ष के कारणभूत पेय पदार्थ यहां मत्त शब्दसे गृहीत हुए हैं । अथवा-आनन्दजनक पेय वस्तु ही अवयव जिनका है, ऐसे (१) भत्तांग, (२) ऋण, (3) चित्रांग, (४) चित्ररस, (4) भएयांग, (६) અનગ્ન અને (૭) કલ્પવૃક્ષ આ સૂત્રેાને ભાવાથ નીચે પ્રમાણે છે નીતિમર્યાદાના સ્થાપનારને કુલકર કહે છે. અતીત ઉષિણીકાળમાં મધ્ય જ બુઢીપના ભરતવર્ષમાં મિત્રઢામ આદિ સાત કુલકશ થયા હતા. જબુદ્બીપના ભરત'માં વમાન અવસર્પિણીકાળમાં બિમલવાહન આદિ સાત લકરા થઈ ગયા છે. તે વિમલવાહન આદિ સાત કુલકરેાની સાત ભાર્યાં. એનાં નામ અનુક્રમે ચન્દ્રયશા વગેરે હતા જમૂદ્રીપમાં આવેલા ભરતવષ માં આગામી ઉત્સર્પિણીકાળમાં મિત્રવાહન આદિ સાત કુલકરા થશે વિમલવાડન કુલકરના કાળમા રહેતા લેાકેાને ભેાજના માટે ઉપયાગી એવાં સાત પ્રકારના કલ્પવૃક્ષેાની પ્રાપ્તિ થઇ, ઉપભાગને (१) सत्तांग-ज्ञानं न चेययह थे अहीं 'भत्त' यह वडे गृहीत થયા છે. અથવા આનંદદાયક પેય વસ્તુ જ જેમના અવયવ છે એવાં આન
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy