SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे कंता २ सुरूव ३ पडिरूष ४ चखुमंता ५ य । सिरिकंता ६ मरुदेवी ७, कुलगरइत्थीणनामाइं ॥ २ ॥ जंबुद्दीवे हीवे भारहे वासे आगमिस्साए उस्तप्पिणीए सत्त कुलगरा भविस्तंति, तं जहा-मियवाहण १ सुभोमे २ य सुप्पभे ३ य सयं. पभे ४॥ दत्ते ५ सुहमे ६ सुबंधू ७ य, आगमिस्लेश होस्सइ ॥ १॥ विमलवाहणे णं कुलगरे सत्रबिहा रुस्खा उवभोगत्ताए हवमागच्छिंसु, तं जहा-मन्तंगया १ य सिंगाय २ चित्तंगा ३ चेव हॉति चित्तरला ४। मणियंगा ५ य अणियणा ६ लत्तमगा कप्परुरखा ७ य ॥ १ ॥ सू० १७ ॥ छाया-जम्बूद्वीपे द्वीपे भारते वर्षे अतीतायां अरसपिण्यां सप्त कुलकराः अभवन, तद्यथा-मित्रदामा १, सुदामा २ च, सुपार्थश्च ३ रूपयम्प्रभः ४। विमलघोपः ५ सुघोपश्च मनुष्य क्षेत्रके अधिकारको लेकर अब रात्रकार मनुष्यक्षेत्र सम्बन्धी होने से अतीत उत्सर्पिणी में और इस अवसर्पिणीमें उत्पन्न हुए कुल. कसेकी, तथा इस अवसर्पिणी में उत्पन्न हुए कुलकरकी भार्याओंकी, तथा आगामी उत्सर्पिणीकालमें उत्पन्न होनेवाले कुलकरों की वृक्षोंकी, चक्रवर्ती सम्बन्धी नीतियोंकी, एकेन्द्रिय, एवं पंचेन्द्रिय रत्नोंकी, और दृषमा सुषमारूप काल की वक्तब्धता चार पत्रों द्वारा कहते हैं"जंबुद्दीवे दीवे भारहे वासे तीयाए उस्तप्पिणीए" इत्यादि सू० १७ ॥ सूत्रार्थ-जम्बूद्वीप नामके द्वीपमें भरतवर्षमें अतीत उत्सर्पिणीकालमें सात * મનુષ્યક્ષેત્રને અધિકાર ચાલી રહ્યો છે તેથી હવે સૂત્રકાર મનુષ્યક્ષેત્રમાં જેને સદભાવ છે એવા ભૂતકાલિન ઉત્સર્પિણમાં ઉત્પન્ન થયેલા અને આ અવસર્પિણમાં ઉત્પન્ન થયેલા કુલકરની તથા આ અવસર્પિણમાં ઉત્પન્ન થયેલી કુલકરની ભાર્થીઓની, તથા આગામી ઉત્સપિણુકાળમાં ઉત્પન્ન થનારા કુલ કરોની, વૃક્ષની, ચક્રવર્તી સંબધી નીતિઓની, એકેન્દ્રિય અને પંચેન્દ્રિય રત્નોની અને દુષમા સુષમાં રૂપ કાળની વક્તવ્યતાનું ચાર સૂત્રો દ્વારા નિરૂપણ ४रे छ." जवुद्दीवे दीवे भारहे वासे तीयाए उस्सग्पिणीए " त्याहસ્વાર્થ-જબૂઢીપ નામના દ્વીપના ભરતવર્ષમાં અતીત ઉત્સર્પિણીકાળમાં નીચે
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy