SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०७ ० १४ सप्तस्वरनिरूपणमू यतः कर्ता मूछित इस ताः करोति, अतस्ता मूर्छ ना उच्यन्ते, मूर्च्छन्निव वा की ताः करोतीति हेतोस्ता मूर्च्छना उच्यन्ते इति । भङ्गीप्रभृतीनामेकविंशवि मूछनानां स्वरविशेषाः पूर्वगते स्वरमाभृते भणिताः । इदानीं ते तद्विनिर्गतेभ्यो भरतादिनिर्मित शास्त्रेभ्यो विज्ञेया इति ॥ १५, १६, १७, १८ ॥ - एते सप्त स्वराः कुतो भवन्ति ? इत्यादि प्रश्न चतुष्टयं तदुत्तरं च पोच्यते'सत्तसरा को हवंति' इत्यादिना ' तिन्नि विगीयस्स अगारा' इत्यन्तेन सन्दर्भेण । एते पड्जादि सप्तस्वराः कुतः संभवन्ति-कुतः उत्पद्यन्ते ? (१) तथागेयस्य गीतस्य का योनयो-जातयो भवन्ति ? (२), तथा-गेयस्य कतिममयाःकियत्काल प्रमाणा उच्चासा भवन्ति ? (३), तथा-गेयस्य कति वाकियन्तो चा आकारा-आकृतयो भवन्ति ? (४) ॥ १९ ॥ इति चत्वारः प्रश्नाः । उत्तरयति-षड्जादयः सप्त स्वरा नामितो भवन्ति=जायन्ते (१) । गीतं च रुदितयो. हैं क्योंकि जो कर्ता होता है वह भूच्छित की तरह होकर इन्हें करता है-इसलिये भूच्छेनाएँ कही गई हैं। भंगी आदि २१ मूर्च्छनाओं के, स्वर विशेष पूर्व गत स्वर प्राकृत में कहे गये हैं, इस समय स्वर विशेष उस स्वर प्रामृत से विनिर्गत भरतादि निर्मित ग्रन्थों से जान लेना चाहिये, ये सात स्वर कहां से उत्पन्न होते हैं ? गेय-गीत को क्या २ जातियां हैं ? गेय के कितने काल प्रमाणवाले उच्छाल होते है ? गेय की कितनी आकृतियां होती हैं ? ॥ १९ ॥ इन गर प्रश्नों का उत्तर देते हुए सूत्रकार कहते हैं-क-षड्ज आदि जो सात स्वर हैं वे नाभि से उत्पन्न होते हैं । इस गीत का योनि रोदन है, अर्थात् गीत रोदन મૂર્છાના કહેવાનું કારણ એ છે કે જે કર્તા હોય છે તે મૂછિતના જે થઈને તે મૂછના કરતા હોય છે. મંગી આદિ ૨૧ મૂનાઓના સ્વરવિશેનું પૂર્વગત સ્વરપ્રાભરમાં પ્રતિપાદન કરવામાં આવ્યું છે. તે સ્વરપ્રાતને આધારે રચાયેલા ભરતાદિ નિમિત ગ્રન્થોમાંથી આ સ્વર વિશેના વિષયમાં વિશેષ માહિતી મેળવી લેવી. - હવે સત્રકાર નીચેના ચાર પ્રકને ને ઉત્તર આપે છે–(૧) તે સાત स्१२ ज्यांथी अत्पन्न थाय छे ? (२) गेयना (तना) या ज्या छ ? (૩) ગેયના કેટલા કાળપ્રમાણવાળા ઉછૂવાસ હોય છે ? (૪) ગેયની કેટલી मातिमा (मा ) डाय छ ।
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy