SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ "सुधा टीका स्था० ७ सू० १३ सप्तविधसूलनय निरूपणम् '६०३ ननु प्रत्येकं नयो मिथ्या, तर्हि तेषां समूहोऽपि मिथ्यैव भवेत्, न हि गर्दभानां समूहोsवो भवति, ततश्च परस्परापेक्षा नयाः सन्नया भवन्तीति यदुक्तं तत्कथं संगच्छेत ? इति चेत्, आह अस्माकं मते नयानां मिथ्यात्वमेकान्तेन चाङ्गीक्रियते इति निरपेक्षतात्रस्थायां मिथ्याभूता अपि नयाः सापेक्षतावस्थायां सन्नया भवन्ति । तदुक्तम् - " मिथ्यासमूहो मिथ्याचेन्न मिथ्यैकान्तताऽस्ति नः । -निरपेक्षा नया मिथ्या, सापेक्षा अर्थसाधकाः " ॥ १ ॥ इति इति न कश्विद्दोष इति ॥ सू० १३ ॥ यथा शतसंख्यका असंख्यका वा नयाः सप्तस्वेव मूलनयेष्वन्तर्भवन्ति, तथैव वक्तृविशेषात् असंख्येयाः स्वरा अपि सप्तसु स्वरेष्वन्तर्भवन्तीति सप्त स्वरान प्ररूपयति मूलम् - सत्त सरा पण्णत्ता, तं जहां सज्जे १, रिस २, गंधारे ३, मज्झिमे ४ पंचमे ५ सरे । are ६ चैव णिसाए ७ सरा सत्त वियाहिया ॥ १ ॥ करते हैं - तब एकान्त प्रतिपादक होने से ये मिथ्या कहलाते हैं, अर्थात् सापेक्षवाद में ये नय सम्यक् हैं और निरपेक्षवाद में ये नय मिथ्या होते हैं। शंका- जब निरपेक्षता में मिथ्या ये नय कहे गये हैं - तो फिर सापेक्षावस्था में ये नय मिथ्या नय नहीं कहे जायेंगे ? उ०- घात तो ठीक है, पर हमारे मल में नयों को एकान्तरूप से मारूप नहीं कहा गया है, इस तरह वे निरपेक्षावस्था में मिथ्यारूप होने पर भी सापेक्षावस्था में सम्यक् रूप कहे गये हैं । कहा भी है" मिथ्या समूहो मिथ्या, चेत् " इत्यादि । सू० १३ કરે છે, ત્યારે એકાન્ત પ્રતિપાદક હાવાને કારણે મિથ્યા કહેવાય છે. એટલે સાપેક્ષવાદમાં તે ના સભ્ય ગણાય છે અને નિરપેક્ષવાદમાં તેમને મિથ્યા ગણવામાં આવે છે. શકા—જો નિરપેક્ષાવસ્થામાં આ નાના મિથ્યા કહેવામાં આવ્યા છે, તા સાપેક્ષાવસ્થામાં પણ આ નયને મિથ્યા શા માટે ન કહેવાય ? ઉત્તર—જૈન સિદ્ધાતાએ નયાને એકાન્ત રૂપે મિથ્યારૂપ કહ્યા નથી. આ કારણે નિરપેક્ષાવસ્થામાં મિથ્યારૂપ હાવા છતાં પણ સાપેક્ષાવસ્થામાં તેમને સમ્યક્ રૂપ જ કહ્યા છે કહ્યુ પણ છે કે : "" मिथ्या समूहो मिथ्याचेत् " त्याहि ॥ सू.१३ ॥
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy