SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ દ स्थानान अचेलः, यहि अन्येषु निर्ग्रन्थेषु अविद्यमानेषु सत्य सचेलिकाभिर्निर्ग्रन्थोभिः 1 सह समन्नपि तीर्थकुदाज्ञाविराधको न भवतीति पञ्चमं स्थानम् ॥० ७|| अनन्तरत्रे जिनाज्ञानातिक्रामति इत्युक्तं, तदतिक्रमणशीलच आज्ञाविराको भवति, आज्ञाविराधना च आवरूपा भवति, अत: आस्रवद्वाराणि, वस्त्रपित्या संवरद्वाराणि पुनर्दण्डलक्षणान् आस्रवविशेषांश्च प्राह --- मूलम् - पंच आसवदारा पण्णत्ता, तं जहा मिच्छन्तं १, अविरइ २, पसाए ३, कसाया ४ जोगा ५। पंच संवरदारा पण्णत्ता, तं जहा - संमत्तं १ बिरई २ अपमाओं ३, अकसाइत्तं ४, अजोगिनं ५ | पंच दंडा पण्णत्ता, तं जहा - अड्डादंडे १ अगट्टा दंडे २ हिसादंडे ३ अकस्हादंडे ४ दिट्ठीविप्परियासि यादंडे ५|| सू० ८ ॥ छाया - पश्च आम्रवद्वाराणि मज्ञतानि तद्यथा-मिथ्यात्वम् १ अविरतिः २ ममादः ३ कपायाः ४ योगाः ५। पञ्च संरद्वाराणि प्रज्ञतानि, तद्यथा - सम्य, चनं १, विरतिः २ अममादः ३ अपायित्वम् ४ अयोगित्वम् ५। पञ्च दण्डाः प्रतप्ताः तथथा - अर्थदण्डः १ अनर्थदण्डः २ हिंसादण्डः ३ अकस्मादण्डः १ दृष्टिविपर्यासदण्डः ॥०८|| आदि अथवा श्वशुर आदि यदि अचेलक हुआ-बालक होने से अचेलक हुआ पुत्र और बड़ा होने पर भी वृद्धता आदि के कारणसे अचेलक हुआ श्वशुर आदि अन्य निर्ग्रन्थों के अभाव में उनकी अविद्यमानता में सचेलक निर्ग्रन्थनियों के साथ यदि रहता है, तब भी वह तीर्थंकरकी आज्ञाका विराधक नहीं होना है, ऐसा यह पांचवां स्थान है || सू० ७ ॥ બાલક છે. તે અચેલક (નગ્ન ) હાય તા પણ સાધ્વીજી તેની પાસે રહી શકે છે. દીક્ષા લેનાર સસરા આદિ યારે કે વૃદ્ધ હેાય અને વૃદ્ધાવસ્થાને કારણે અચેલક ( નવસ્થાવાળા ) થઈ ગયા હોય, અને અન્ય સાધુએ ત્યાં વિદ્ય માન ન હોય, તે એવી પરિસ્થિતિમાં સચેલક સાધ્વીએ સાથે રહેતા શ્રમણ નિગ્રંથ ભગવાનની આજ્ઞાને વિરાધક થતા નથી. !! સૂ. ૭ !
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy