SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ . ५३४ स्थानास्त्रे इति पञ्चम विभङ्गज्ञानम् । ५ । तथा-रूपी जीव-क्रियशरीरवतो देवान् दृष्टा रूप्येव जीव इति यदभ्युपगच्छति तत् पष्ठं विभङ्गज्ञानम् ।६। तथा-सर्वमिदं जीवाः-बायुना चलन्तं पुद्गलकायं दृष्ट्वा 'इदं सर्व वस्तु जीवा एव, चनधर्मत्वात् ' इति निश्चयतो यदभ्युपगच्छति, तव सप्तमं विभाग ज्ञानग् ७ इति । इत्यं सामान्यतः सप्तविधं विभङ्गज्ञानमुद्दिश्य सम्प्रति तदेव विशेषतो विवरीतुमाह-'तत्य' इत्यादि । तत्र-तेषु सप्तसु विभङ्गज्ञानेषु मध्ये खलु इदं वक्ष्यमाणं प्रथमं विभङ्ग ज्ञानम्, तथाहि-यदा-स्मन् काले तथारूपस्य तथाविधस्य श्रमणस्य-निग्रंन्य मुनेर्वा, माहनस्य-मूलगुणधरस्य वा, विभङ्गज्ञानं समुत्पद्यते, स खलु विभङ्गज्ञानवान् श्रमणो माहनो वा समुत्पन्नेन तेन विभङ्गज्ञानेन प्राचीनांपूर्वादिशं, वा-अधवा"रूपीजीवः" वैक्रिय शरीरवाले देवों को देखकर रूपीही जीवहै ऐसा जो मानता है, वह छठे नम्बरका विभंग ज्ञान है। " सर्वमिदं जीवाः" वायुसे चलित पुद्गलकायको देखकर ये सब वस्तुएँ जीव स्वरूप है, क्योंकि ये सब चलन धर्मवाली है, ऐसी मान्यतावाला जो विभङ्ग ज्ञान होता है, वह सातवें प्रकारका विभंगज्ञान है । इस प्रकारसे सामान्यप्रकारके विभङ्गज्ञानका कथन करके अब सूत्रकार विशेषरूपसे इसका कथन करते हैं-" तत्थ" इत्यादि-जब इन सात प्रकार विभंगज्ञान तथाविध अघणके निग्रन्थ मुनिके अथवा-माहनके मूल गुण धारीके उत्पन्न होता है-तब वह विभा ज्ञानवाला श्रमण अथवा. माहन समु. (6) " रूपी जीवः " यि शरीरवाणा वान निधन “३४ी. છે,” આ પ્રકારની માન્યતા જે વિભાગજ્ઞાનવાળે છવ ધરાવે છે, તે જીવના વિર્ભાગજ્ઞાનને છઠ્ઠા પ્રકારનું વિસંગજ્ઞાન કહે છે. ' (७) “ सर्वमिदं जीवाः " वायुथी पायमान थतां नयन धने “સઘળી વસ્તુઓ જીવ રૂપ જ છે, કારણ કે તેઓ ચલન ધર્મવાળી છે, ” આ પ્રકારની માન્યતાવાળું જે વિર્ભાગજ્ઞાન છે તેને સાતમાં પ્રકારનું विलशान छ. આ પ્રકારે વિર્ભાગજ્ઞાનના સાત પ્રકારનું સામાન્ય કથન કરીને હવે सूत्रा२ तभनु विस्तृत नि३५ ४२ छे. " तत्थ " त्याह ઉપર દર્શાવેલા સાત પ્રકારના વિર્ભાગજ્ઞાનમાંથી પહેલા પ્રકારનું વિભાગજ્ઞાન ત્યારે કેઈ શ્રમણ નિગ્રંથને અથવા માહણને (મૂલ ગુણધારીને) ઉત્પન્ન થાય છે, ત્યારે તે વિર્ભાગજ્ઞાનવાળે તે શ્રમણ અથવા માહણ તેના તે
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy