SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०७ सू २ सप्तविधविमशाननिरूपणेम् पुद्गलकायम् एजमानं व्येजमानं चलन्तं क्षुभ्यन्तं स्पन्दमानं घट्टयन्तम् उदीरयन्तं तं तं भावं परिणमन्तम् । तस्य खलु एवं भवति-अस्ति खलु मम अतिशेष ज्ञानदर्शनं समुत्पन्नम्-सर्वमिदं जीराः । सन्ति एकके श्रमणा वा माहना वा एवमाहुः-जीवाश्चैत्र अजीवाश्चैत्र । ये ते एवमाहुः मिथ्या ते एवमाहुः । तस्य खलु इमे चत्वारो जीवनिकायाः नो सम्यगुपगता भवन्ति, तद्यथा-पृथिवीकायिका, आपः, तेजांसि, वायुकायिकाः । इत्येतैश्चतुर्भिर्जीवनिकायैः मिथ्यादण्डं प्रवर्तयति । सप्तमं विभङ्गज्ञानम् । सू० २ ॥ टीका-'सत्तविहे विभंगनाणे' इत्यादि विभङ्गज्ञानम्-वि-विरुद्धो वितथः-अन्यथा वा भङ्ग बस्तुभङ्गो वस्तुविकल्पो यस्मिंस्तद् विभङ्गम् , तच्च तज्ज्ञानं चेति विभङ्गज्ञानम्-मिथ्यात्वसहितोऽवधिरिस्यर्थः, तत् सप्तविध-सप्तप्रकारं प्रज्ञप्तम् , तद्यथा-एकदिशि-एकस्यां दिशि-पूर्वादिकया कदाचिदेकया दिशा लोकाभिगमा लोकावयोधः । विभङ्गता चास्य शेष.. इस तरह श्रद्धा की स्थिरताके लिये यो और किसी कारणसे गच्छसे बाहर हुए किसी माधुको विभङ्गज्ञान उत्पन्न हो जाता है अतः अय सूत्रकार उसके भेदोंका कथन करते हैं " सत्तविहे विभंगनाणे पण्णत्ते " इत्यादि सूत्र २॥ टीकार्थ-विभंगज्ञान साप्त प्रकारका कहा गयाहै, वि-विरुद्ध वितथअन्यथा है, भङ्ग-वस्तुका भङ्ग-वस्तुको विकल्प जिसमें ऐसा वह विभंग विभंग रूप जो ज्ञान वह विभंग ज्ञान है-मिथ्यात्व सहित अवधि'ज्ञानका नाम विभंगज्ञान है, यह विभंग ज्ञान सात प्रकारका होता है, इनमें कोई एक विभङ्ग ज्ञान ऐसा होता है, जो किसी एक दिशासे આ પ્રકારે શ્રદ્ધાની સ્થિરતાને માટે અથવા બીજા કેઈ કારણને લીધે ગણમાંથી નીકળી જતા કેઈ સાધુને ક્યારેક વિર્ભાગજ્ઞાન ઉત્પન્ન થઈ જાય છે, તેથી હવે સૂત્રકાર વિર્ભાગજ્ઞાનના ભેદનું કથન કરે છે. " सतविहे विभंगनाणे :पण्णत्ते " या • sin- विज्ञान मात ४ानु ४ छ. 'वि' वि३ मा विप. રીત, અને “ભંગ” એટલે વસ્તુને વિકતા, જેમાં વસ્તુને વિપરીત વિકેપ હોય છે તેને વિભંગ કહે છે. એવા વિલંગ રૂપ જે જ્ઞાન છે તેને વિલંગજ્ઞાન કહે છે. અથવા મિથ્યાત્વયુક્ત અવધિજ્ઞાનને વિભળજ્ઞાન કહે છે. તેને નીચે પ્રમાણે સાત પ્રકાર કહ્યા છે– (૧) કેઈ એક વિર્ભાગજ્ઞાન એવું હોય છે કે જે લેકની કોઈ એક દિશામાં પૂર્વાદ એક જ દિશામાં રહેલા પદાર્થનો અભિગમ ( બે ) કરાવે
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy