SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ स्थानाने ___ मूलम्—कत्तियाणक्खत्ते छत्तारे पण्णत्ते। असिलेसा णक्खत्ते छत्तारे पण्णत्ते ॥ सू० ६५ ॥ छाया-कृत्तिकानक्षत्रं पट्तारं प्रज्ञप्तम् । अलेपानक्षत्रं पट्तारं प्राप्तम् ॥सू० ६५॥ टीका-'कत्तिया णक्खत्ते ' इत्यादि व्याख्या स्पष्टा ॥ सू० ६५ ।। ' नक्षत्राणि चापि जीवरूपाण्येव । जीवानां नक्षत्ररूपता च कर्मपुद्गलचयादि सत्त्वे एव भवति चयादीनाह- मूलम्-जीवा णं छहाणणिवत्तिए पोग्गले पावकम्मत्ताए चिणिंसु वा चिति वा चिणिस्संति वा, तं जहा-पुढविकाइयनिबत्तिए जाव तप्तकाइयनिव्वत्तिए । एवं चिण उवचिणबंधउदीरवेय तह निजरा चेव । छप्यएसिया णं खंधा अणंता पण्णत्ता । छप्पएसोगाढा पोग्गला अणंता पण्णत्ता । छ समयटिइया पोग्गला अणता पण्णत्ता । छ गुणकालगा पोग्गला जाव छ गुणलुक्खा पोग्गला अणंता पण्णत्ता ।। सू० ६६ ॥ ॥छठं ठाणं समत्तं . छाया-जीवाः खलु पटूस्थाननिर्तितान् पुद्गलान् पापकर्म नया अधि: न्वन् वा, चिन्वन्ति वा, चेष्यन्ति वा, तद्यथा-पृथिवीकायिकनिर्वतितान् यावत् सकायिझनिर्वतितान् । एवं-चप उपचयोवन्ध उदीरो वेदस्तथा निर्जरा चव । पट्पदेशिकाः खलु पुद्गला अनन्ताः प्रज्ञप्ताः । पड् प्रदेशावगाढाः पुद्गला अनन्ताः पटूसमय स्थितिकाः पुद्गला अनन्ताः प्रज्ञप्ताः । पड्गुणकालकाः पुगला यावत् पड्गुणरूक्षाः पुद्गला अनन्ताः प्रज्ञप्ताः ॥ मू०६६ ॥ ॥ षष्ठं स्थानं समाप्तम् ॥ कत्तियाणक्खत्ते छत्तारे पण्णत्ते इत्यादि सूत्र ६५ ॥ कृत्तिका नक्षत्र छ तारावालो हैं आश्लेषा नक्षत्र छ तारावाला है।मू०६५। “ कत्तियाणक्खत्ते छत्तारे पण्णत्ते" त्याકૃતિકા નક્ષત્ર છ તારાવાળું છે, અશ્લેષા નક્ષત્ર પણ છે वाणु छ. ॥ सू. १५ ॥ - - -
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy