SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था० ६ ० ६४ षविधप्रतिक्रमणनिरूपणम् ____ अनन्तरसूत्रे भावा अभिहिताः, तत्र च प्रशस्तेषु या अप्रवृत्तिः, अप्रशस्तेषु च या पत्तिः कृता, यच्च वा विपरीतश्रद्धानं विपरीतप्ररूपणं च कृतम्, तत्र साधवः प्रतिकाम्यन्तीति प्रतिक्रमणमाह• मूलम्-छविहे पडिकणे पण्णते, तं जहा-उच्चारपडिक्कमणे १, पासवणपडिकलणे २, इत्तरिए ३, आवकहिए ४, जं किंचि मिच्छा ५, लोमणतिए ६॥ सू० ६४ ॥ छाया-पडविधं प्रतिक्रमणं प्रज्ञप्तम् , तद्यथा-उच्चारमतिक्रमणं १, प्रत्र वणपतिक्रमणम् २, इत्वरिकं ३, यावत्कथिकम् ४, यत्किंचिन्मिथ्या ५, स्वापनान्तिकम् ६॥ सू०६४ ॥ टीका-'छब्धिहे ' इत्यादि__ प्रतिक्रमणं-पिथ्यादुष्कृतकरणख्यम् मायश्चित्तस्य षड् भेदाः पूर्व पञ्चदश. सूत्रे प्रदर्शिताः, तद् यथा-मालोचनाहम्. प्रतिक्रमणाहम्, तदुभयाहम् ३, विवेचाहिये, जिस आत्मा में रत्नत्रय प्रकट होने की योग्यता है वह भव्य और जिसमें इस प्रकार की योग्यता नहीं है वह अभव्य है, इस प्रकार से ५३ भाव जीव के होते हैं ॥ ० ६३ ॥ इस ऊपर के स्चून में भाव कहे गये हैं। इनमें प्रशस्त भावों में जो अप्रवृत्ति है और अप्रशस्त मावों में जो प्रवृत्ति है अथवा-जो विपरीत श्रद्धान हो गया है या विपरीत प्ररूपणा हो गई है सो इस स्थिति में साधु प्रतिक्रमण करते हैं अतः इसी बात को लेकर अब सूत्रकार प्रतिक्रमण का कथन करते हैं "छबिहे पडिलमणे पण्णत्ते " इत्यादि सूत्र ६४ ॥ -मिथ्यादुष्कृत देने रूप प्रतिक्रमण नामका प्रायश्चित्तहै । प्रायश्चित्त વિષયમાં પણ સમજવી. જે આત્મામાં રત્નત્રય પ્રકટ થવાની યોગ્યતા હોય છે, તેને ભવ્યાત્મા કહે છે, જે આત્મામાં આ પ્રકારની ગ્યતા હોતી નથી તેને અભવ્યાત્મા કહે છે. આ પ્રમાણે જીવમાં ૫૩ ભાવ હોય છે. જે સૂ. ૬૩ આગલા સૂત્રમાં ભાવની પ્રરૂપણ કરવામાં આવી. પ્રશસ્ત ભામાં અપ્રવૃત્તિ થવાથી, અને અપ્રશસ્ત ભાવમાં પ્રવૃત્તિ થવાથી, અથવા વિપરીત તત્વમાં શ્રદ્ધા પ્રકટ થઈ જવાથી અથવા વિપરીત પ્રરૂપણ થઈ જવાથી તે દોષની નિવૃત્તિ માટે સાધુ પ્રતિકમણ કરે છે તેથી હવે સૂત્રકાર પ્રતિક્રમણનું नि३५४४ ४३ छ. "छबिहे पडिकमणे पण्णत्ते " माह
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy