SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ स्थानांमध ४२० आयुवैव जात्यादिनामविशिष्यताम् ? इनिचेदाह - आयुषः प्राधान्यख्यापनार्थमेव जात्यादि नामकर्मणा तद् विशिष्यते । प्राधान्यं च तस्य नारकादि भवोपग्राहिस्वात् । न हि नारकावायुरुदया नावे तज्जातिनामकर्मणामुदयसंभवः । अत एवोक्तं व्याख्याप्रज्ञप्त्याम् — ( भग० श० ६ उ० ७ ) "नेरइणं भंते! नेरइए उपवाह ? अनेरइए नेरह उवज्जइ ? गोरमा [ नेर, नेरइए उत्रवज्जइ । नो अनेरइए नेरइएस उचचज्ज , छाया - नैरयिकः खलु भदन्त नैरयिकेपूपपणते ? अनैरथिको नैरयिकेषु उपपद्यते ? गौतम ! नैरयिको नैरयिकेपूपपद्यते, नो अनैरथिको नैरधि के पूपपयते इति अयं भावः - जीरो नरकायुः संवेदनमथमसमयं एत्र नारक इत्युच्यते । तत्सहचारिणां च पञ्चेन्द्रिय जात्यादि नामकर्मणामप्युदयो भक्तीति । इद्द आयु- आयुकी प्रधानता दिखानेके लिये प्रकट करनेके लियेही जात्यादि नामकर्म द्वारा उसे विशेषित किया गया है, क्योंकि नारकादि भग्राही होने से इसमें प्रधानता है, तारकादि आयुके उदयके अभीतज्जातिकर्मो का उदय नहीं होता है, यही बात व्याख्यापज्ञप्ति में इस प्रकार से कही गई है ( अम. श ६ उद्दे ८ ) उ० -- " " नेरइएणं संते ! नेरइएस उववज्जइ ? अनेरइए नेरइए व वज्जइ ? गोपमा ! नेरइए नेमइएस उचचज्जह नो अनेरहए नेरइएस ज्ववज्जद्द इसका भाव ऐसा है - जीव नरकायु संवेदन के प्रथम समयही नारक ऐसा कहने लगता है, क्योंकि उसके सहचारी जो पश्चકરવામા આવ્યું છે? આયુ દ્વારા જ જાતિ આઢિ નામમેનિ વિશેષિત કરવા જોઈતા હતા. 1 "" ઉત્તર—આયુની પ્રધાનતા પ્રકટ કરવાને માટે જ જાત્યાદિ નામકમ દ્વારા તેને વિશેષિત કરવામાં આવેલ છે, કારણ કે નારકાદિ ભવે.ગ્રાહી હાવાથી તેમાં પ્રધાનતા છે. નારકાદિ આયુતા ઉદયને અભાવ હાય તે તજાતિ ( તે જાતિ ) નામકર્મના ઉદય સંભવી શકઞા નથી. આ વાતનું ભગવતી સૂત્રના છઠ્ઠા શતકના આઠમાં ઉદ્દેશામાં આ પ્રમાણે, પ્રતિપાદન કરવામાં આવ્યું છે.– " नेरइए णं भंवे ! नेरइएस उववज्जइ ? अनेरइए नेरइएस उववज्जइ १ गोयमा ! नेरइए नेरइए उत्रत्रज्जह नो अनेरइए नेरइएस उववज्जइ " આ કથનના ભાવાર્થ નીચે પ્રમાણે છે—જીવ નરકાસુ સવેદનના પ્રથમ સમયે જ નારક તરીકે એાળખાવા લાગે છે, કારણ કે તેના સહચારી જે
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy