SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ स्थाना ४८६ आयुर्वन्धः प्रज्ञप्तः, तद्यथा - जातिनाम निघत्तायुः १ यावत् अनुभावनाम निधत्तायुः ६। एवं यावद् वैमानिकानाम्। नैरयिका नियमात् पण्णासावशेषायुष्काः परभाविकायुष्कं प्रकुर्वन्ति । एवमेव असुकुमारा अपि यावत्स्वनितकुमाराः । असंख्येय वर्षायुकाः संज्ञिपञ्चेन्द्रियतिर्यग्योनिकाः नियमात् पण्मासावशेपायुक्का परभ विकायुष्कं प्रकुर्वन्ति । असंख्येयवर्षायुष्काः संज्ञिमनुष्याः नियमात् यावत् प्रकुर्वन्ति । व्यन्तरा ज्योतिर्वासिका वैमानिका यथा नैरधिकाः ।। सू ६२ ॥ टीका - छवि' इत्यादि आयुर्वन्ध: - आयुषो बन्यो निषेक:- प्रतिसमयं बहुद्दीनहीनतरस्य कर्मद लिकस्यानुभवनार्थं रचनाविशेषः, स पविधः प्रज्ञप्तः, तपथा - जातिनामनिधत्तायुः - जाति: एकेन्द्रियादिः पञ्चविधा, मैन नाम=नामकर्मण उत्तरमकृतिविशेष अथवा नापरिणामः तेन सह नियतं निषिक्तम्-कर्मदकामनार्थं बहलाल्पतरक्रमेण व्यवस्थापितं यदायुस्तन् । उक्तं च 16 मोगा, परमार ठिईए बहुतरं दव्वं । से से विसेोणं, जाबुको संति सञ्चासि ॥१॥" आयुक्का जो अन्ध-निषेक-प्रति समय पहुद्दीन हीनतर- कर्मदलिक के अनु अबके लिये रचनाविशेत्र है, वह आयुर्धन्य है, वत् पन् जो छ प्रकारका कहा है, उसका भाव ऐसा है, एकेन्द्रिय जातिके इसे जाति पांच प्रकारकी है यह जातिही नाम है, नात्र कर्मका उत्तर प्रकृतियों का एक भेद है, अथन जीवके परिणामका नाम नाम है, इस जालिरूप नामके साथ जीवके परिणाम के साथ या जातिकर्मके साथ जो आयु निपित है कर्मलिकों के अनुभव के लिये बहु अल्प अल्पतर के क्रम व्यवस्थापित है, वह जातिनाम निघताय है। कहा भी है માયુના જે મધ~તિષેક પ્રતિસમય બહુ હીનહીનતર કલિકના અનુભવનને માટે જે રચનાવિશેષ છે, તેનું નામ આયુન્ય છે. તે અન્યના જે છ પ્રકાશ પાડવામાં આવ્યા છે તેમનું હવે સ્પષ્ટીકરણ કરવામાં આવે છે. એકેન્દ્રિય આદિના ભેદથી જાતિ પાંચ પ્રકારની છે. તે જાતિ જ નામ છે જેવું એવા નામકર્મની ઉત્તર પ્રકૃતિયાના એક લેક છે. અથવા જીવના પરિણામને નામ કહે છે. આ જાતિરૂપ નામની સાથે, જીવના પરિણામની સાથે અથવા જાતિનામ કની સાથે જે આયુ નિષિક્ત છે—કલિકાના અનુભવનને માટે બહુ અલ્પ અને અલ્પતરના ક્રમે વ્યવસ્થાપિત છે, તેનું નામ જાતિનામનિધત્તાયુ છે,
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy