SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ सुधी रीका स्था० ५ ९०२ सू०७ साध्वीविषयनिरूपणम् सगा दीसंति ते इच्छंति निग्गंधीओ चीवरवडियाए पडिगाहितर तत्थेगयओ ठाणं वा जाव णाइकमति ४, जुवाणा दीसंति ते इच्छंति णिग्गंथीओ मेहुणपडियाए पडिगाहित्तए तत्थेगयओ ठाण वा जाव णाइकमंति ५। इच्चेएहिं पंचहिं ठाणेहिं जाव नाइकमति । पंचहि ठाणेहि समगे निग्गंथे अचेलए सबलियाहिं निग्गंथीहिं सद्धि संवसामाणे नाइकमइ, तं जहा--खित्तचित्ते समणे णिगंथे णिगंथेहिमविनालाणेहिं अचेलए सचेलियाहिं निग्गंधीहि सद्धिं संवसमाणे णाइकमइ १, एवमेएणं गमएणं दित्तचित्ते २, जक्खाइटे ३, उम्मायपत्ते ४, निरगंथोपचावियए समणे निग्गंथे जिग्गंथेहि अविजमाणेहिं अचेलए सचेलियाहिं निग्गंथोहि सद्धि संवसमाणे णाइक्कमइ ५॥ सू०७ ॥ छाया--पञ्चनिः स्थानः निम्रन्था निम्रन्थ्यश्च एकतः स्थानं वा शयर वा नैषेधिकी वा चेतयन्तो नातिकामन्ति, तद्यथा-सन्त्येके निर्ग्रन्था निर्ग्रन्थ्य एका महतीम् अग्रामिकां छिन्नापाती दीर्घाध्वामटवीम् अनुपविष्टाः, तत्रैकर स्थानं वा शय्यां वा नैषेधिको या चेतयन्तो नातिक्रामन्ति ११ सन्त्येके निर्गन्ध निर्ग्रन्थ्यश्च प्रामे वा नगरे वा यावत् राजधान्यो वा वासम् उपागताः, एकके य उपाश्रयं लभन्ते,एककं नो लमन्ते तत्रैकतः स्थानं वा यावद् नातिकामन्ति। सन्त्येक निर्ग्रन्था निग्रन्थ्यश्च नागकुमारावासे वा सुपर्णकुमारावासे वा वासम् उपागताः, त कतो यावद् नातिकामन्ति३। आमोपका दृश्यन्ते, ते इच्छन्ति निर्ग्रन्थिकाः चीवरप्रति ग्रहीतुं, तत्रैकतः स्थानं वा यावद् नातिक्रामन्ति ४। युवानो दृश्यन्ते, ते इच्छति निर्ग्रन्थिकाः मैथुनपतिज्ञया प्रतिग्रहीतुम् , तत्रैकतः स्थानं वा यावत् नातिक मन्ति ५। इत्येतैः पञ्चभिः स्थानः यावत् नातिकामन्ति । पञ्चभिः स्थानः श्रमग निर्ग्रन्थः अचेलकः सचेलिकाभिः निन्थीभिः सार्द्ध संवसन् नातिकामति तद्यथा क्षिसचित्तः श्रमणो निन्यो निर्ग्रन्थेषु अविद्यमानेषु अचेलकः सचेलिकाभिः नि न्थीभिः सार्द्ध संवसन नातिकामति १। एवमेतेन गमकेन दृप्तचित्तो २ यक्षाविर ३, उन्मादप्राप्तो ४, निग्रन्थी प्रत्राजितः श्रमणो निम्रन्यो निम्रन्थेषु अविद्यमाने अचेलकः सचेलिकाभिः निर्ग्रन्यीभिः साई संवसन् नातिक्रामति ५ ॥सू० ७॥
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy