SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ६ ० ५६ कल्पस्थितिनिरूपणम् ४६५ शानि । पारण के चात्राचामाम्लमेव । तथा - असंसृष्टा १, संसृष्टा २, संसृष्टाSसंसृष्टा ३, अल्पलेपा ४, अवगृहीता ५, प्रगृहीता ६, उज्झितधर्मिका ७ इत्येताप्त पिण्डैणा आयो योरभिग्रहः, अवशिष्टासु पञ्चसु पुनरेकया भक्तग्रहणम्, एकया च पानकग्रहणम् । तदुक्तम् — 1 I 1 "पारणगे आयामं, पंचसु गहो दोस भिगो भिक्खा छाया - पारण के आचामारलं पञ्चसु ग्रहो द्वयोरभिग्रहों भिक्षायाम् । इति । इति तृतीया । ३ । तथा-निर्विष्ट कल्पस्थितिः - निर्विष्टाः = आसेवितविवक्षितचारित्राः - अनुपारिहारिका इत्यर्थः तेषां कल्पस्तस्य स्थितिः । अत्र - प्रति दिनमाचमाम्लं तपो भिक्षा तथैव । उक्तं च " से पारणा होता है, तथा असंसृष्टा १ संसृष्टार (लेपयुक्त) संसृष्टा संसृष्टा ३. अल्पपा ४ अगृहीता ५ प्रगृहीता ६ एवं उज्झितधर्मिक इन सात पिण्डेषणाओंसे आदिकी दो ऐषणाओंका अभिग्रह होता है, बाकीकी पांच एषणाओं में से एक एक एषणासे भक्त ग्रहण और पानक ग्रहण होता है, अर्थात् एक एषणासे भक्त ग्रहण और एक एषणासे पानकका ग्रहण होता है । कहा भी है-" पारणगे आयामं " इत्यादि । इस प्रकार से यह तृतीय कल्पस्थिति है, निर्विष्टकल्पस्थिति जिन्होंने विवक्षित चारित्रका अच्छी तरह से आसेवन किया है, ऐसे अनु पारिहारिकों के कल्पकी जो स्थिति है, वह निर्दिष्ट कल्पस्थिति है, यहाँ पर प्रतिदिन आचामाम्ल की (आयंबिल) तपस्या और भिक्षा भी उसी तरह से અક્રમ અને દશમ ( ચાર ઉપવાસ) ની તપસ્યા રૂપ હય,છે. ઉત્કૃષ્ટ પ ક્રમશઃ અટ્ટમ, દશમ અને દ્વાદશ (પાંચ ઉપવાસ) ની તપસ્યા રૂપ હાય छे. पारणाने हिवसे आयजीस ४२वामां आवे छे, तथा (१) अससृष्टा, (२) संसृष्टा, (3) ससृष्टास सृष्टा, (४) सहयोया, ( 4 ) अवगृहीता, (६) प्रगृहीता अने (७) उज्ञितधर्मिा, आ सात चिरैषणासभांथी पडेसी मे शेषाभोनो અભિગ્રહ થાય છે અને બાકીની પાંચ એષણુાઓમાંથી એક એક એષણાથી આહાર પ્રણ અને પાનક ગ્રહણુ થાય છે. એટલે કે એક એષણુાથી આહાર મહેણું થાય છે અને એક એષણાથી પાનકનું ગ્રહણ થાય છે. કહ્યું પણું છે हे " पारणगे आयाम " इत्यादि या अारनी निर्विशमान उपस्थिति है. (૪) નિવિષ્ટ કલ્પસ્થિતિ—જેમણે વિવક્ષિત ચારિત્રનું સમ્યક્ રીતે પાલન કર્યું" છે એવા અનુપારિહારિકાના કલ્પની જે સ્થિતિ છે, તેને નિર્વિષ્ટ કલ્પસ્થિતિ કહે છે. અહીં પણ પ્રતિનિ આય બિલની તપસ્યા અને ભિક્ષાચર્ચા स्था०-५९ t
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy