SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ मुभा का स्था०६ सू० ५४ अवचने षड्विधप्रायश्चित्तनिरूपणम् ४४९ खरका दासोऽयमस्तीति कथं जानासि ? तदा क्षुल्लकः कथयति-इन्तेति खेदे! हे भदन्त ! अस्य देहाकारास्तथा कथयन्ति । तथाचार्य सिमकोपना शीघ्रकोध. करणशीला, दुर्भाण्डः असंतपरिधानादिः, नीचासी-नीचतरे आमने उपवेशनशीलो दारुणस्वभावः करस्वभावश्चास्ति । अथ दासानां यथाऽऽकारा भवन्ति तानेवाहगाथा-देहेण वा विरुवो, खुज्जो वडभो य बाहिरप्पादो। फुडमेर से आयारा कहें ति जह एस खरउत्ति ॥ २ ॥ छाया:-देहेन वा विरूपः कुज्जो बडभश्च वाद्यपादः । स्फुटमेवास्य आकाराः कथयन्नि यथेष खरक इति ॥ २ ॥ __ अयमथे:-अयं देहेन वा-शरीरेणापि विरूप-विकृतरूपवानस्ति । वैरू. प्यमेवाह-अयं शरीरेण कुजो, बडमा चामनः, वाह्यपादा-दीर्घचरणश्चास्ति । एतादृशा आकारा ए पास्य स्फुटं कथयन्ति-यथा एष खरको दासोऽस्तीति । उससे पूछा-" यह खरक-दास है" इस बातको तुम कैसे जानते हो तब क्षुल्लकने उनसे कहा हे भदन्त ! मैं क्या कहूं इसके देहाकारही इस बात को कह रहे हैं तथा इसे जरा २ सो बातोंमें जल्दी क्रोध आ जाता है, उखाडे शरीरही यह धैठा रहता है, वस्त्र आदि ओढता नहीं है, नीचासी-नीचतर आसन पर यह बैठता है, और स्वभाव में यह क्रूर है । दालोंके जैसे आकार होते हैं वह उन्हें अब प्रकट करता हुआ कहता है-" देहेण वा विख्यो" इत्यादि । दात जैसा शीरसे विकृतरूपवाला होता है, वैसाही यह विरूप है, विकृक रूपवाला है-देखिये कि-यह शरीरले कुन्ज है, वामन है, बाह्यपादवाला है, लम्बे पगवाला है, इस तरह के ये शारीरिक आकार ત્યારે તે ક્ષુલ્લકે જવાબ આપ્યો--“તેના શરીરની આકૃતિ, વર્તન આદિ દાસના જેવો જ છે. તેને વાત વાતમાં ક્રોધ આવી જાય છે, તે ખૂલ્લે શરીરે જ બેસી રહે છે-શરીર પર કઈ વસ્ત્ર ઓઢત નથી, તે નીચતર આસને બેસે છે, અને તે સ્વભાવે ક્રૂર છે.” દાસના શરીરને આકાર કે હોય છે તેનું શાસ્ત્રોમાંથી પ્રમાણ આપીને તે ક્ષુલ્લક આચાર્યને કહે છે કે : __“ देहेण वा विरुवो" त्याहि-- દાસનું શરીર જેવું વિકૃત (બેડેળ) હોય છે, એવું જ વિકૃત શરીર આ રત્નાધિક સાધુનું છે–તેના શરીરે ખૂધ છે, તે વામન છે, તેના પગ લાંબા છે. આ પ્રકારની તેની શરીર રચના વડે જ એ વાત સિદ્ધ થઈ જાય છે કે स्था०-५७
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy