SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ सुधा डोका स्था० सू०५४ अवसने बहुविधप्रायश्चित्तनिरूपणम् भङ्गो भवति । ततः स्वोक्त्यपलापने द्वितीयमपि तस्य मृषावादविरमणव्रतभङ्गो भवति । प्रायश्चित्तप्रस्तारस्तु पूर्ववदेवेति ॥ २ ॥ साम्प्रतमदत्तादानस्य वैशिष्ट्यमाश्रित्य प्राह गाथा - जा फुसइ भाणमेगो, विइओ अण्णत्थ लड्डुए ताव । लक्ष्ण णी इयरो, तद्दिस्स इमं कुणइ कोई ॥ १ ॥ छाया -- यावत् स्पृशति भाण्डमेको, द्वितीयोऽन्यत्र लड्डुकाँस्तावत् । लब्ध्वा (णी) गच्छति इतरः तद् दृष्ट्वा इदं करोति कीऽपि ॥ १ ॥ ४३९ अयमर्थ -- गुरुणा प्रेषितौ द्वौ साधू भिक्षाचर्यार्थं गतौ । तत्र एकेन भिक्षा लब्धा गृहीता च । स यावद् भाण्डं = पात्रं स्पृशति = भिक्षाधान्यां स्थापयति तावत् द्वितीयेन ज्येष्ठेन साधुना समीपस्थगृहे लड्डुका लब्धाः । तत्र इतरः कोऽपि स क्षुल्लक इत्यर्थः, तान् लड्डुकान् दृष्ट्वा इदं वक्ष्यमाणं करोति भिक्षाचतो निवृत्त्य इस तरह वह अपने मृषावाद विरमण व्रतका भङ्ग कर्त्ता हो जाता हैं, यहां प्रायवित्त प्रस्तार पूर्व की तरह से समझ लेना चाहिये ॥ २ ॥ अब सूत्रकार अदत्तादान की विशिष्टताको लेकर " जा फुसह " इत्यादि गाथा द्वारा प्रायश्चित्त प्रस्तारका कथन करते हैं 64 जा फुसह भाणमेगो " इत्यादि । इस गाथाका भावार्थ ऐसा है - गुरुने दो साधुओं को भिक्षाचर्या के लिये भेजा इनमें एकको भिक्षाका योग मिल गया सो उसने भिक्षा लेली और वह जब तक भिक्षाके पात्रको भिक्षाधानी में रखने लगा कि इतनेही में द्वितीय ज्येष्ठ साधुको वहींके किसी पास के घर में मोदक मिल गये तब उस क्षुल्लकने लड्डुओंको देखकर ऐसा विचार किया ભંગ કર્યો અને છે અહી. પશુ પ્રાયશ્ચિત્ત પ્રસ્તાર પૂર્વક્તિ પ્રકારના જ સમજવા । ૨ ।। हवे सूत्रार महत्ताहाननी विशिष्टतानी अपेक्षाओ " जा फुसइ " ઈત્યાદિ ગાથા દ્વારા પ્રાયશ્ચિત્ત પ્રસ્તારનું કથન કરે છે— 66 जा फुसइ भाणभेगो " धत्याहि આ ગાથાને ભાવાથ નીચે પ્રમાણે છે—ગુરુએ એ સાધુઓને ભિક્ષા. ચર્ચા માટે મેકલ્યા. તેમાંથી એકને ભિક્ષાના ચેાગ મળી ગયા. તેણે ભિક્ષા લઈ લીધી અને જેવા તે સક્ષાપાત્રને ઝોળીમાં મૂકવા જાય છે કે ખીઝે જયેષ્ઠ સાધુ પણ નજીકના કાઈ ઘરમાંથી લાડુ વહેારીને તેની પાસે આવી પહોંચ્યા. તે લઘુ પર્યાયવાળા સાધુએ એવા વિચાર કર્યો કે આ નિષ્ફ 66
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy