SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे तद् द्रव्यरूपं सनः । तथा द्रव्यमनोऽष्टम्मेन जीवस्य यो मनपरिणामः स भाव मनः । तह भावमनो गृह्यते । तद्ग्रहणे हि द्रव्यमनसोऽपि ग्रहणं भवस्येव द्रव्यमनोविनाभावमनसोऽसंभवात् । भावमनोविनाऽपिच द्रव्यसनो भवति । ०५१ | ૨૪ तथा मूलम् - छविहे ओहिनाणे पण्णत्ते, तं जहा- आणुगामिए १ अणाशुगामिए २ वमाणए ३ हीयमाणए ४ पडिवाई ४ अपडिवाई ५ ॥ सू० ॥ ५२ ॥ 1 1 छाया - विधमधिज्ञानं प्रज्ञतम् तथया - आनुगामित्रम् १, अनानुगामिकं २ बर्द्धमानक ३ हीयमान ४ प्रतिपाति ५ अतिपति । ०५२॥ उन्हें लगरूपसे परिणमना है, वह द्रव्यमन है, तथा यमन के सहारे से जो जीवका मनन करनेरूप परिणमन होता है, वह भावमन है, यहां aaran इसी भाव मनसे अर्थका अवग्रहरूप ज्ञान होता है, अतः उसे नो इन्द्रियार्थान ग्रह कहा गया है, ऐसा जानना चाहिये भाव मनके ग्रहणसे द्रव्य मनका भी ग्रहण हो जाता है, क्योंकि भावअनेक व्यापार द्रव्यमनके बिना नहीं होता है, द्रव्यतन तो भावमनके चिना भी होता है । ० ५१ ॥ 7 तथा - "छविहे ओहिनाणे ते" इत्यादि सूत्र ५२ ॥ सूत्रार्थ - अवधिज्ञान ६ प्रकारका कहा गया है - जैसे - आनुगमिक १ अनानुगमिक २ वर्द्धमानक ३ हीयमानक ४ प्रतिपाति ५ और अप्रतिपाति ६ । ઉયથી મન: પ્રાગ્ય વ ણુાલિકેાને લઇને તેમને મનરૂપે પરિણુમાવે છે, તે દ્રવ્યમન છે. તથા દ્રવ્યમનની મદદથી જીવતી મનન કરવા રૂપ જે પ્રવૃત્તિ ચાલે છે તેને ભાત્રમત કઢે છે. ને ઇન્દ્રિય અર્થાવગ્રહમાં આ ભાવમન વડે જ અર્થના અવગ્રહ રૂપ જ્ઞાન થાય છે, તેથી તેને નાઇન્દ્રિયાર્થાવગઢ કહેવામાં આવ્યે છે, એમ સમજવું. ભાત્રમનના થડેણુ વડે દ્રવ્યમનનું પણ ગ્રહણ થઈ જાય છે, કારણ કે દ્રવ્યમન વિતા ભાવમનના વ્યાપાર ચાલી શકતા નથી. દ્રવ્યમન તેા ભાવમન વિના પગુ હાઈ શકે છે ! સૂ ૫૧ ॥ तथा - "छविहे ओहिनाणे पण्णत्ते " - त्यिाहि - ( स् . पर ) ----- सूत्रार्थ - अवधिज्ञानना नीचे असा प्रअर ४ह्या छे – (१) भानुगभिङ, (2) अनानुगभिङ (३) वृद्धभानऊ, (४) हीयमानऊ, (५) प्रतियाति भने (१) अप्रतिपाति.
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy