SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ४०८ % D CD.0 स्थानाङ्गसूत्रे शब्दस्य प्रस्तुतत्वात् सम्पति तदघटिनाभिचन्द्रकुलकरमत्रमाह मूलम्--अभिचंदे णं कुलकरे छ घणुसयाई उई उच्चत्तेणं होत्था ॥ सू० ४५ ॥ छाया-अमिचन्द्रः खलु कुलकरः पइ धनुश्शतानि अर्ध्वमुच्चत्वेनाभवत् । ॥ स्नू० ४५ ॥ टीका--' अभिचदेणं' इत्यादि अमुण्यामवसर्पिण्या उत्पन्नः पञ्चदशकुलहरेणु दशमः, सप्तसु चतुर्थी वा अभिचन्द्रनामा कुलकर उच्चत्वेन पट्गतधनुः प्रमाणोऽभवदिति ॥ मु० ४५ ॥ अभिचन्द्र कुलकरवंशोत्पन्नलाद् भरतविषयकं मूत्रमाह मूलम्-~-भरहे णं राया चाउरंतचकवट्टी छ पुबलवसहस्लाई महाराया होत्था ॥ सू० ४६ ॥ छाया-भरतः खलु राजा चातुरन्तचक्रवर्ती पट् पूर्वशतसहस्राणि महाराजोऽभवत् ।। सू०४६॥ टीका-'भरहे गं' इत्यादि-~ चातुरन्त वक्रर्ती-चत्वारा समुद्रत्रयहिमवल्ल क्षगाना भवसानानि यस्याः अलिचन्द्र कुलकरके सम्पन्ध सून कहते है-- ___ "अभिचंदेणं कुलफारे धणु" इत्यादि चूष ४५ ॥ टीकार्थ-अभिचन्द्र कुलकर१५ कुलकरों से १० वां लकर जो इस अघसर्पिणी कालमें उत्पन्न हुआ है, वह अथवा सात कुलकरोंमें चौथा कुलकर ऊंचाइमें ६०० धनुषप्रमाण कहा गया है । १० ४५ ॥ __अभिचन्द्र कुलकरके वंशमै उत्पन्न होनेके कारण अब सूत्रकार भरतविषयक लग्न कहते हैं-- એવા અભિચન્દ્ર કુલકરના વિષયમાં સૂત્રનું કથન કરે છે. ___ " अभिच देण कुलकरे धणु" त्याहટીકાર્ચ–અભિચન્દ્ર કુલકરના શરીરની ઊંચાઈ ૬૦૦ ધનુષપ્રમાણ હતી. ૧૫ કુલકરમાંના દસમાં કુલકર અભિચન્દ્ર થઈ ગયા તેઓ આ અવસર્પિણીકાળમાં થઈ ગયા અથવા સાત કુલકરે માં ચેથા કુલકર અભિચન્દ્ર હતા. એ સૂ. ૪૫ - હવે સૂત્રકાર અભિચન્દ્ર કુલકરના વંશમાં ઉત્પન્ન થયેલા ભારતને વિષया सूत्र ४ छ. " भरणं राया चाउरत" त्याह
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy