SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ४०६ स्थानांगो ___ " पुन्या तिनि य मूलो, मह कित्तिय अग्गिमा जोगा"। छाया--पूर्वाणि त्रीणि च मूलं भघा कृत्तिका अग्रिमयोगानि । इति । तथा ज्योतिपेन्द्रस्य ज्योतिपराजस्य चन्द्रस्य खलु पद नक्षत्राणि नक्त भागानि-नक्तं रात्रौ भज्यन्ते सेव्यन्ते चन्द्रेण यानि तानि-चन्द्रस्य समयोगीनि, तथा-अपार्थक्षेत्राणि-अपाधसमक्षेत्रापेक्षयाऽध क्षेत्रम् आकाशदेशलक्षणं येषां तानि, अत एव-पञ्चदशमुहूर्तानि प्रज्ञप्तानि । तद्यथा-शवभिएगित्यादि । उक्तं च "अदाऽसेसा साई सयभि समभिई य जे समजोगा"। छाया-आऽश्लेपा स्वातिः शतभिषक् अभिनिच्च ज्येष्ठा समयोगानि " इति । तथा-ज्योतिषे द्रस्य ज्योतिपराजस्य चन्द्रस्य पट् नक्षत्राणि उभयभागानिउभयतः पूर्वतः पश्चाच भज्यन्ते-सेव्यन्ते चन्द्रेण यानि तानि-पूर्वापरतश्चन्द्रेण भुज्यमानानि, तथा-द्वयपाक्षे माणि-द्वितीयम् अपार्धे यत्र तद् द्वयपाधपूर्वापाढा ६ । कहा भी है-" पुव्वा तिन्निष मूलो ” इत्यादि । मूल मघा और कृत्तिका घे तीन और पूर्व के तीन नक्षत्र ये अग्रिम योगवाले हैं। तथा-ज्योतिपेन्द्र ज्योतिपराज चन्द्र के ये ६ नक्षत्र रात्रिमें चन्द्रमाके द्वारा सेव्य हैं, अपार्ध क्षेत्रवाले हैं, समक्षेत्रकी अपेक्षा आधा है, आकाशदेशरूप क्षेत्र जिन्होंका ऐसे हैं--एवं १५ मुहत्तवाले हैं। उनके नाम इस प्रकारसे हैं-शतभिपक १ भरणी २ आः ३ अश्लेपो ४ " अद्दाऽसेसा लाइ” इत्यादि। आर्द्रा, अश्लेषा, स्वाति, शतभिषक, अभिजि। और ज्येष्ठा ये नक्षत्र समयोगवाले हैं, ज्योतिषेन्द्र ज्योतिराज चन्द्र के नक्षत्र उसके द्वारा पूर्वसे और ऊपर से दोनों तरफसे सेव्य कहे गये हैं-द्वयपाद्ध क्षेत्र(3) भा, (४) पूर्व शुनी, (५) भूख भने (६) पूर्वाषाढा. ४यु पय छ ? " पुव्वा तिन्नि य मूलो" त्यादि-- મૂલ, મઘા અને કૃત્તિકા તથા પૂર્વના (આગલા) ત્રણ નક્ષત્ર અગ્રિમ ગવાળા છે. તથા આ ૬ નક્ષત્ર રાત્રે જ્યોતિન્દ્ર તિપરાજ ચન્દ્ર દ્વારા સેવ્ય છે, અપાઈ ક્ષેત્રવાળા છે, સમક્ષેત્રની અપેક્ષાએ અર્ધા આકાશ દેશરૂપ ક્ષેત્રવાળા છે અને ૧૫ મુહૂર્તવાળા છે. તેમના નામ આ પ્રમાણે છે-- (१) शतम५४, (२) १२, (3) भाद्र, (४) मषा , (५) स्वाती भने (6) न्या. ४धु ५ छे , " अदाऽसेसा साई" त्याहि-- આદ્ર, અશ્લેષા, સ્વાતી, શતભિષેક, અભિજિત અને જણા આ નક્ષત્ર સમયેગવાળા છે. નીચેનાં ૬ નક્ષત્રે તિન્દ્ર જ્યોતિષરાજ ચન્દ્ર દ્વારા પૂર્વ અને અપર (પશ્ચિમ), બને તરફથી સેવ્ય કહ્યા છે, દ્રયપાદ્ધ ક્ષેત્રવાળાં
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy