SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ६ सू० ४२ असाधुचर्याया' फलभोक्तृणां गतिनिरूपणम् ४०१ र्यायाः फलभोक्तारो यान् स्थानविशेपान प्राप्नुवन्ति तानाह___मूलम्-जंबुद्दीचे दीवे संदरस्स पवयस्ल य दाहिणेणं इभीसे रयणप्पभाए पुढवीए छ अवकंतमहानिरया पण्णत्ता, तं जहा-लोले, १, लोलुए २, उद्दले ३, निदड्डे ४, जरए ५, पज्जरए ६। चउत्थीए णं पंकप्पसाए पुढवीए छ अवकंता महानिरया पण्णत्ता, तं जहा-आरे १, बारे २, मारे ३, रोरे ४, रोरुए ५, खाडखडे ६ ॥ सू०४२ ॥ ___ छाया-जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य च दक्षिणे अस्यां रत्नप्रभायां पृथिव्यां पट् अपनान्तनिरयाः प्रज्ञप्ताः, नद्यथा-लोलो १, लोलुपः २, उदग्धः ३, निदग्धः ४, जरकः ५, प्रजरकः ६। चतुर्थ्यां खलु पङ्कप्रभायां पृथिव्यां पट्ट अपक्रान्ता महानिरयाः प्रजाताः, तद्यथा-आरः १, चारः २, भारः ३, रोरः ४, रोरुकः ५, खाडखडः ६॥ मु० ४२ ॥ टीका-'जंबुद्दीवे दीवे ' इत्यादि जम्बूद्वीपाख्य मध्यद्वीपान्तर्गतमन्दरपर्वतस्य दक्षिणे-दक्षिणतः अस्यां रत्नप्रभानामकपृथिव्याम् अपक्रान्तनिरयाः-अपक्रान्तासकल शुभभावेभ्योऽपगता अतिनिकृष्टा इत्यर्थः, ते च ते निरयाः नरकाः, अथवा-' अपक्रान्तनिरयाः' चर्याके परतावको लेकर असाधुचर्याक फलको भोगनेवाले जिन स्थान विशेषोंको प्राप्त करते हैं उन स्थानोंको कहते हैं____ "जम्बुद्दीदे दीवे मंदस्त पव्वयस्त' इत्यादि सूत्र ४२ ॥ टीकार्थ-जम्बूद्वीप नामके मध्यदीपके अन्तर्गत जो मन्दर (मेरु) पर्वतहै, उस पर्वतकी दक्षिण दिशामें इस रत्नप्रभा नामकी पृथिवीमें छह अपक्रान्त-सकल शुभ भावोंसे रहित-अतिनिकृष्ट ऐसे नरक कहे गये હવે સૂત્રકાર ચર્યાના વિષય સાથે સુસંગત એવા વિષયનું નિરૂપણ કરે છે. જે સાધુ સાધુર્યાના નિયમનું પાલન કરતું નથી–અસાધુચર્યાનું સેવન કરે છે. એવા સાધુને તેના ફલસ્વરૂપે કેવા સ્થાનમાં જન્મ લેવું પડે છે, તે હવે सूत्र४२ ५४८ ४२ छ “ जम्बूद्दीवे दीबे मंदरस्स पव्वयस्स" त्या: ટીકાથ–જબૂદીપ નામના મધ્ય દ્વીપમાં જે મન્દર પર્વત આવેલો છે તેની દક્ષિણ દિશામાં રત્નપ્રભા નામની પૃથ્વીમાં (પહેલી નરકમાં) ૬ અ૫ક્રાન્ત (સકળ શુભ ભાવથી રહિત, અતિનિકૃષ્ટ એવાં) નારકાવાસે આવેલાં છે અથવા स्था०-५१
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy