SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ३९६ स्थानागा ___छाया-पविधाः क्षुद्राः प्राणाः प्रज्ञप्ताः, तद्यथा-द्वीन्द्रियाः १, त्रीन्द्रियाः २, चतुरिन्द्रियाः ३, सम्पूछिमपञ्चेन्द्रियतिर्यग्योनिकाः ४ तेजस्कायिकाः ५, वायुकायिकाः ६ ॥ सू० ४० ।। टीका-' छबिहाखुडा' इत्यादि क्षुद्राः प्राणाः क्षुद्रजीवाः, द्वीन्द्रियादिभेदैः पसंख्यका बोध्याः । एपां क्षुद्रत्वं च अनन्तरभवे सिद्धिगमनाभावाद् बोध्यम् । ____ अत्र सूक्ष्मत्रसाः तेजोवायुकायिका जीवा योध्याः। किंच-एतेषु देवाना मुत्पत्ति न भवतीति हेतोरपि द्वीन्द्रियादीनां क्षुद्रत्वं बोध्यम् । देवानां यत्रोत्पत्ति भवति यत्र च न भवति, तदुक्तमेकया गाथया विवादासक्त चित्तवाले प्राणी क्षुद्रप्राणी रूपसे उत्पन्न होते हैं, अतः अब सूत्रकार क्षुद्र प्राणियोंके स्वरूपका कथन करते हैं "छव्धिहा खुड्डा पाणा पण्णत्ता" इत्यादि सूत्र ४०॥ टीकार्थ-क्षुद्र प्राणी६ प्रकारके कहे गये हैं जैसे-हीन्द्रिय१ श्रीन्द्रिय२ चतु. रिन्द्रिय ३ संभूच्छिम पञ्चेन्द्रियतियश्च ४ तेजस्कायिक ५ और वायुकाधिक दीन्द्रियादिकोंके भेदोंसे जो क्षुद्र जीव ६ प्रकारके कहे गये हैं, सो इसका कारण यह है, कि ये सब अनन्तर भवमें सिद्धि में गमन नहीं करते हैं अतः सिद्धि में गमन करने के अभाव को लेकर इनसे क्षुद्र. ताका प्रतिपादन किया गया है। यहां तेजस्कायिक और वायुकायिक जीव त्रस जानना चाहिये किंच इनमें देवोंकी उत्पत्ति नहीं होती है, इस कारण भी द्वीन्द्रियादिकों में क्षुद्रता जाननी चाहिये देवोंकी जहां વિવાદાસક્ત ચિત્તવાળા જીવો મુદ્રજી રૂપે ઉત્પન્ન થાય છે. તેથી હવે સૂત્રકાર એવા મુદ્રજીના સ્વરૂપનું નિરૂપણ કરે છે. टी-“ छविहाँ खुड्डा पाणा पण्णत्ता" त्या:-- क्षुद्रवाना ६ २४ा छ--(१) दीन्द्रिय, (२) श्रीन्द्रिय, (3) यत. हिन्द्रिय, (४) स भूमि ५येन्द्रिय तिय थ, (५) ते४२४ाथि अन (6) वायुકાયિક, પ્રીયિાદિક ને ક્ષુદ્રજી ગણવાનું કારણ નીચે પ્રમાણે છે-- આ જ અનન્તર ભવમાં સિદ્ધગમન કરી શકતા નથી આ રીતે તે જીવોમાં અનન્તર ભવમાં સિદ્ધિગતિની પ્રાપ્તિનો અભાવ હોવાથી તેમનામાં અહીં ક્ષુદ્રતાનું પ્રતિપાદન કરવામાં આવ્યું છે. અહીં તેજસ્કાયિક અને વાયુકાયિક અને સૂક્ષ્મ ત્રસ જાણવા જોઈએ. વળી દ્રન્દ્રિયાદિકમાં દેવોની ઉત્પત્તિ થતી નથી. તે કારણે પણ તે અને શુદ્ર ગણી શકાય છે. નીચેની ગાથામાં
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy