SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०६ सू. ३७ विशिटमतिमतां देवानां गतिमेदनरूपणम् - देश्यस्य रूपादेरेव प्रथमतो ग्रहणं परिच्छेदनम् १ | ईहनम् - ईहा = अवग्रहगृहीतसामान्यार्थस्य विशेषत आलोचनम् २ | तथा - अवग्रहाभ्यां सामान्यविशेषरूपेण गृहीतस्यार्थस्य यो निश्चयः सोऽवायः ३ । एभिरवग्रहेाऽवायैरधिगतस्यार्थस्य याsविच्युतिः सा धारणा ४| तदुक्तम् 4 सामन्नत्थावग्गहण मोग्गहो भेयमुग्गहण मिहेहा | तरसावगमोsवाओ, अविच्चुई धारणा तस्स ॥ १ ॥ " ३७५ छाया -- सामान्यार्थावग्रहणमवग्रहः, भेदोद्ग्रहणमिहेहा | तस्यावगमः अत्रायः अविच्युतिर्धारणा तस्य ॥१॥ इति । तत्र - अवग्रहादिषु चतुर्विधासु मतिपु मध्ये या अवग्रहरूपा मतिः अवग्रहमतिः । इयं च व्यञ्जनावग्रहमत्यर्थावग्रहमतिभेदाभ्यां द्विधा । तत्र - व्यञ्जनावग्रहमतिः - रूप मति अवग्रह १, ईहा २ अवायएवं धारणा के भेद से चार प्रकारको है । इनमें समस्त विशेषोंसे निरपेक्ष एवं अनिर्देश्य ऐसे सामान्य अर्थरूप रूपादि का ही जो प्रथमतः ग्रहण होता है वह अवग्रह है । अवग्रहसे जाने हुए पदार्थ का विशेष रूपसे आलोचन होता है वह ईहा है, अवग्रह एवं ईहा इन दोनों से सामान्य विशेष रूप से जाने गये पदार्थ का जो निश्चय है वह अवाय है ३ तथा अवग्रह ईहा और अवाय इनसे अधिगत अर्थ को जो अविस्मृति ( नहीं भूलना ) है वह धारणा है । कहा भी है " सामन्नत्थावग्गहणं " इत्यादि । इस तरह से अवग्रहादि रूप चार प्रकारकी सतिके नीचमें जो अवग्रह रूप मति है वह अवग्रहमति है । यह अवग्रह रूप सति व्यञ्जनावप्रभाये यार लेह पडे छे - ( १ ) अवथडे, (२) धडा, (3) अवाय भने (४) धारणा. સમસ્ત વિશેષાથી નિરપેક્ષ ષને અનિર્દેશ્ય એવા સામાન્ય અર્થ રૂપ રૂપાદિનું જે પહેલાં ગ્રહણ થાય છે તેનું નામ અવગ્રહ છે. અવગ્રહ વડે જાણેલા પટ્ટાનું જે વિશેષ રૂપે આલેચન થાય છે, તેનું નામ ઈહા છે અવ ગ્રહ અને ઇહા, આ બન્ને વડે સામાન્ય અને વિશેષ રૂપે જાણેલા પદ્યાના જે નિશ્ચય થાય છે, તેનુ' નામ અવાય છે અગ્રડ, ઈંહા અને અવાય, એ ત્રણે દ્વારા અધિગત અર્થાંની જે અવિસ્મૃતિ ( ભૂલવું નહીં તે ) છે, તેનું નામ धारा छे. ह्युं पयु : " सामन्नत्थावग्गण ” हत्याहि આ પ્રકારે મતિના ચાર ભેદમાં જે પહેલા ભેદ છે તેનુ' નામ અવગ્રહ મતિ છે. તે અવગ્રહ મતિના વ્યંજનાવગ્રહમતિ અને અર્થાવગ્રહુમતિ નામના બે ભેદ પડે છે. વ્યંજનાવગ્રહમતિનુ સ્વરૂપ આ પ્રકારનુ છે -
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy