SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०६ सू०११ जीवानां दुर्लभपर्याय विशेषनिरूपणम् ३१३ क्यादयः ४ | बीजरुहाः - चटादयः ५ सम्मूर्च्छिमाः दग्धभूमौ असत्यपि बीजे ये प्ररोहन्ति ते ६ || सू० १० ॥ अनन्तरसूत्रेषु जीवाः मरूपिताः । सम्प्रति तेषामेत्र जीवानां ये पर्यायविशेषा दुर्लभास्तानाइ -- मूलम् - छट्टाणाई सवजीवाणं णो सुलभाई भवंति, तं जहा-माणुस भत्रे १, आयरिए खित्ते जम्मं २, सुकुले पच्चाथाई ३, केवलिपन्नत्तस्स धम्मस्स सवणया ४, सुयस्स वा सद्दहणया ५, सद्दहियस्स वा पत्तियस्स वा रोइयरस वा सम्मं कारणं फासणया ६ ।। सू० ११ ॥ छाया -- पट्ट् स्थानानि सर्वजीवानां नो सुलभानि भवन्ति, तद्यथा - मानु sant भवः १, आर्ये क्षेत्रे जन्म २, सुकुले प्रत्यायातिः ३. केवलिमज्ञसस्य धर्मस्य श्रवणता ४, श्रुतस्य वा श्रद्धानता ५, श्रद्धितस्य वा प्रतीतस्य वा रोचितस्य वा सम्यक् कायेन स्पर्शनता ६ ॥ सू० ११ ॥ स्कन्दपीज वनस्पतिकायिक हैं। वट आदि बीजरुह वनस्पतिकायिक हैं और जो जली हुई भूमिमें पीजके अभाव में उत्पन्न होजाते हैं वे सम्मूच्छिम वनस्पतिकायिक हैं अब सूत्रकार इस बातको प्रकट करते हैं, कि जीवोंको ये २ पर्याय विशेष दुर्लभ हैं- 'छाणाई सब्वजीवाणं' इत्यादि सू० ११ ॥ समस्त जीवोंके ये छह पर्यायें रूप स्थान सुलभ नहीं हैं वे इस प्रकार से हैं मनुष्य व १ आर्यक्षेत्र में जन्म २ सुकुल में जन्म ३ केवलि प्रज्ञप्त धर्म की श्रवणता : अतका श्रद्वान ५ एव श्रद्धा के विषयभूत अथवा प्रतीतिके विषयभूत अथवा रुचिके विषयभूत पदार्थकी अच्छी (૧) ક્રમ્બૂદ્ધિમ-દગ્ધભૂમિમાં ખીજના અભાવમાં પશુ જે ઉત્પન્ન થઈ જાય છે તેને સમ્બૂદ્ધિમ વનસ્પતિકાયિક કહે છે ! સૂ. ૧૦ ॥ હવે સૂત્રકાર એ વાત પ્રકટ કરે છે કે જીત્રને કઈ કઈ પર્યાયવિશેષાની आप्ति हुन्छे" छठाणाइ सव्त्रजीवाणं " इत्यादि સમસ્ત જીવેને માટે આ છ પર્યાય રૂપ સ્થાનની પ્રાપ્તિ દુલ્હા गाय छे – (१) मनुष्य अव, (२) सुमुक्षसां न्भ, ( 3 ) आार्यक्षेत्रमां भ (४) ठेवतीयज्ञस धर्मनु श्रवणु, (4) श्रुत अत्ये श्रद्धा, (१) श्रद्धाना विषयभूत અથવા પ્રતીતિના વિષયભૂત અથવા રુચિના વિષયભૂત પાની કાયા વડે स्था०-४०
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy