SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ 'स्थानासूत्रे देन - अकायिक तेजस्कायिक वायु कायिकवनस्पतिकायिकाः संग्राह्याः । एतेषु प्रत्येकजीवः पङ्गतिकः पडागतिक भवति । तदेव दर्शयति- ' पुढविकाइया छग्गइया' इत्यादि - पृथिवीकायिका जीवाः पङ्गतिकाः - पट्ट्ट = पृथिवीकार्यिकादिषु पजीवनिकायेषु गतिः - गमनं येषां ते तथा = पटकायेषु गमनशीलः । पडागतिकाः- पद्भ्यो कायिकेभ्य आगतिः = आगमनं येषां ते तथाभूताश्च प्रज्ञप्ताः । तत्र पृथिवी कायिकानां पडागतिकत्वमाह - तद्यथा- पृथिवीकायिकेपु = पृथिवीकायिकानां मध्ये पृथिवीकायिक उत्पद्यमानः = पृथिवी कायिकत्वेन जायमानो जीवः पृथिवीकायिकेभ्यो वा यावत् सकायिकेभ्यो वा = पृथिवीकायिकादि यावत् इसी तरह से अपकायिक जीव भी पद् गतिक और पट् आगतिक कहे ये जानना चाहिये इसी तरहसे यावत् प्रकायिक भी जानना चाहिये + नारक तिर्यग् नर असर इन भवोंमें जो जीवका परिभ्रमण है, वह संसार है, इस संसारको जो एकी भावरूप से प्राप्त हैं वे संसार समापन्नक हैं, अर्थात् भववर्ती जो जीव में वे संसार समापन्नक हैं, ये पृथिवीकायिक जीवसे लेकर जसकाधिक जीव तक छह प्रकारके कहे गये हैं । यहां यावत् शब्द से " अपकायिक, तेजस्कायिक, वायुकायिक और वनस्पतिकायिक " इनका ग्रहण हुआ है, इनमें प्रत्येक जीव छह गतिवाला और छह आगतिवाला होता है, यही बात सूत्रकारने " पुढविकाइया छग्गहया " इत्यादि पाठ से प्रदर्शित की है, इसके द्वारा सूत्रकारने यह समझाया है, कि पृथिवीकामिक जीव पटू जीवनिकायो गमनशील होता है, अर्थात् वह पृथिवीकायिक पर्यायको छोडंથઈ શકે છે. એ જ પ્રમાણે અષ્ઠાયિક છત્રને પણ છ ગતિક અને છ ભાગ તિક સમજવા, એવું જ કથન ત્રમકાયિક પર્યન્તના જીવે વિષે પશુ સમજવું, ना२४, तिर्यय, मनुष्य भने देव, या भो ? परिभ्रम थाय छे, તેતુ' નામ જ સસાર છે. આ સસાર જેમણે પ્રાપ્ત કર્યાં છે એવાં જીવાને સ'સાર સમાપન્નક કહે છે. એટલે કે આ ચાર ગતિમાંની કેાઈ પણ ગતિમાં रद्धेला लत्रने अथवा पृथ्त्री अधिक, अडायिक, तेनस्सायिक, वायुट्ायिङ, वनસ્પતિકાયિક અને ત્રષકાયિક આ છ પ્રકારના છાને સ'સાર સમાપન્નક કહે છે. T ૩૦૮ પ્રત્યેક જીવ છ ગતિવાળા અને છ ગતિવાળા હાય છે એ જ વાત सूत्रारे " पुढविकाइया- छाइया ” ઈ યાદિ સૂત્રપાઠ દ્વારા પ્રદર્શિત કરી છે, તેના દ્વારા સૂત્રકારે એ સમજાવ્યું છે કે પૃથ્વિકાયિક જીવ છ નિકાયેામાં ગમનશીલ હોય છે, એટલે કે પૃથ્વિકાયિક પર્યાયને છેડીને श्री पृथ्वी
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy