SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ सुधा टोका स्था० ६ सू०५ जीवाजीवकरणादिनिरूपणम् ऋद्धि-विभूतिः, ' इति ' वाक्यालङ्कारे 'वा' अथवाथै एवं सर्व त्रापि विज्ञेयम् । नास्ति द्युतिः कान्ति: महात्म्यम् , नास्ति यश-पराक्रमादिजनिता प्रसिद्धिः, नास्ति बल-शारीरिकशक्तिः, नास्ति वीर्यम् आत्मशक्तिः, नास्ति पुरुषकार:= पौरुपम् , नास्ति पराक्रमः-उत्साह इति । अयं भावः-वक्ष्यमाणेषु पट्सु स्थानेषु सिद्धसंसारिणः सर्वेऽपि प्राणिनः ऋद्धयादि शक्तिमन्तो न भवन्तीति । तान्येव स्थानानि प्राह-तद्यथा-जी वा अनीवं कर्तुम्-जीवमजीवत्वेन परिणतं कत न कोऽपि शक्नोतीति प्रथमं स्थानम् । एवम् अजीवं जीवं कर्तुं न कोऽपि शक्नोतीति द्वितीय स्थानम् । एकसमयेन द्वे मापे सत्यासत्यादिरूपां भाषाद्वयं भापितुं न कश्चित् शक्नोतीति तृतीय स्थानम् । स्वयंकृत-घोपार्जितं कर्म उदयावलिकायां प्रविष्टं सत 'वेदयामि मा वेदयामि' इति स्वेच्छया कश्चिद् वेदनम् अवेदनं वा कर्तुं न शक्नोति । अयं विशेषः-एतव्यं सर्वज्ञानामामोगनिवर्तितम् , अन्येपां है, पुरुषकार पौरुष नहीं है, और पराक्रम-उत्साह नहीं है, तात्पर्य यह है, कि इन छह स्थानों में समस्त जीव चाहे वे सिद्ध हो या संसारी हो ऋद्धयादि शक्तिवाले नहीं होते हैं, वे छह स्थान इस प्रकारसे हैं" जीव वा अजीवं कर्तुम् १" कोई भी जीव जीवको अजीव रूपसे करने की क्षमता (सामर्थ्य) आदि नहीं रखता है १ " अजीवं यो जीवं कर्तुम् ” कोई भी जीव अजीवको जीयरूपले परिणमानेकी क्षमता आदि नहीं रखता है" एक समयेन छे भाचे भाषितुम् " कोई भी जीव एक समय में सत्यासत्यादि रूप दो भाषाएँ बोल सके ऐसी क्षमता आदि नहीं रखता है, “ स्वयं कृतं वा कर्म वेद्यामि सा वा वेदयामि ४" कोई भी जीव ऐसा नहीं है, जो अपनी इच्छाके अनुसार स्वयं कृतकर्मका वेदन करें या नहीं करें ऐसी शक्तिवाला हो । तात्पर्य ऐसा છે કે જીવ ભલે સ સારી હોય કે સિદ્ધ હોય, પરંતુ નીચેના છ કાર્યો કર. વાને સમર્થ હોતે નથી–– (१) “जीव वा अजीव वा कर्तुम् " ५ मां ने म ४२वार्नु सामथ्य तु नथी. “ अजीव वा जीव कर्तुम् ” ४ प १ भने १ ३थे परिणभावाने समय नथी. (3) " एक समयेन द्वे भापे भाषितम" ५ ७१ मे समय सत्यासत्या ३५ मे भाषामा माली शवान समर्थ रात नथी. " स्वयं कृतं वा कर्म वेदयामि मा वा वेदयामि " ५ मा मेवी ऋद्धि खाती नथी ॐ पातानी २७॥ અનુસાર પિતાના કૃતકર્મનું વેદન કરે અથવા ન કરે. એટલે કે પિતાની ઇચ્છા
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy