SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०६ सू० २ जिनाशाया अविराधात्वनिरूपणम् २९७ इत्थं यगुणै गणधरतां साधको यान्ति, ते गुणाः प्रोक्ताः। संपत्येवंगुणवि. शिष्टगणधराज्ञायां वर्त पानो निग्रन्थो यैः स्थानः जिनाज्ञाविराधको न भवति तानि स्थानानि माह-- मूलम्--छहि ठाणेहिं निरगंथे निगथि गिण्हमाणे वा अवलं. बमाणे वा नाइकमइ,तं जहा-खित्तचित्तं; १, दित्तचित्तं, २ जक्खा. इटुं, ३ उम्मायपत्त, ४ उवसम्मपत्तं, ५, साहिगरणं ६ ॥सू०२॥ छाया-पड्भिः स्थान. निर्ग्रन्थो निग्रंन्यों गृह्णन् वा अवलम्बमानो वा नातिकामति, तद्यथा-क्षिप्तचित्तां १, हप्तचित्तां २, यक्षाविष्टाम् ३, उन्मादमाप्ताम् ४, उपसर्गमाप्ताम् ५, साधिकरणाम् ६ ॥ सू० २ ॥ टीका-'छहि ठाणेहिं ' इत्यादि अस्य सूत्रस्य व्याख्या पश्चमस्थानकस्य द्वितीयोद्देशे सप्तावशतिसत्रे गता तव एवावगम्या । नवरम्-ताधिकरणां कलह कुर्वतीम् ।। २ ॥ इस प्रकार जिन गुणोंसे साधु गणधरताको प्राप्त करते हैं, वे गुण कहे । अब सूत्रकार यह प्रकट करते हैं कि जो निबन्ध ऐसे गुण विशिष्ट गणधरकी आज्ञामें रहना है, वह जिन स्थानों द्वारा जिनकी आज्ञाका बिराधक नहीं होता है, वे स्थान ये हैं टीकार्थ-'छहिं ठाणेहिं निग्गंथे' इत्यादि न० २॥ इन ६ कारणोंको लेकर निर्गन्धों को अपने हाथसे ग्रहण करनेवाला या उसे अपने हाथों में उठानेवाला साधु जिन आज्ञाका विराधक नहीं होता है, वे कारण इस प्रकारसे हैं-क्षिप्तचित्ता १ दृप्तचित्ता २ यक्षाविष्टा ३ उन्मादप्राप्ता ४ उपसर्गमासा ५ और साधिकरणा ६ इस જે ગુણેને લીધે સાધુ ગણધર બની શકે છે, તે ગુણોનું કથન કરીને હવે સૂત્રકાર એ વાત પ્રકટ કરે છે કે જે નિર્ચ થ એવા ગુણેથી ચક્ત ગણધરની આજ્ઞામાં રહે છે, તે ક્યા સ્થાને દ્વારા (કયા સંજોગોમાં) જિનની माज्ञानी विराध थने नथी. "छदि ठाणेहि निरगंथे "त्याह ટીકાથ–નીચે બતાવેલાં ૬ કારણોને લીધે નિધીને (સાધ્વીજીને) પિતાના હાથ વડે સહારો આપનાર અથવા પિતાના હાથમાં ઉપાડી લેનાર સાધુ જિનેશ્વર ભગવાનની આજ્ઞાને વિરાધક ગણતો નથી. (१) क्षियित्ता, (२) ६यित्ता, (3) यक्षाविष्टा. (४) मा प्रासा, (५) G५स प्राता भने. (६) साधि४२५!, स्था०-३८
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy