SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ २९५ सुधा टीका स्था०६ १०१ मणघरगुणनिरूपणम् ताधीनो गणो न कदापि आत्मोद्धरणे समयों भवतीति । तथा-स गणाधिपोऽबहुश्रुतः साधुरतु कथं वा सवालहद्धाकुलं वालवृद्धयुक्तं गछं करोतु काय प्रवर्तयतु । अबहुश्रुतत्वात् तस्य वचने गणो न निष्ठावान् भवतीति तेन प्रेरितोऽपि गणः कार्य न प्रवर्तते । इति चतुर्थः । तथा-शक्तिमत्-शक्तिः शरीरादि सामर्थ्यरूपा, तद्युक्तं पुरुषजातं-पुरूपप्रकारः । एवंविध एव साधुरनेकविधापद्स्यो गण मात्मानं चोद्धत्तुं समर्थों भवति । इति पञ्चमः । तथा-अल्पाधिकरणम्-अल्पस्= अविद्यमानम् अधिकरणं स्वपरपक्षविषयः कलहो यस्य तत्तथाविधं पुरुपजातम् । ' अल्प' शब्दोऽत्र अभागर्थकः । एवविधः साधुरवर्तनया गणस्योपकारको है । तथा वह अबहुश्रुनवाला साधु अपने गणके बालवृद्ध साधुओं को अपने २ कार्य में कैसे प्रवृत्त करा सकता है। क्योंकि उसके वचन पर अबहुत होनेले गण निष्ठावान नहीं होती है, और न उसके द्वारा प्रेरित हुआ भी गण अपने कलव्य कार्यमें प्रवृत्ति कर सकता है। ऐसा यह चतुर्थ कारण है । तथा-जो शरीरादिकी सामर्थ्यरूप शक्तिसे संपन्न होता है, ऐसा वह पुरुष विशेषही अनेकविध आपत्तियोंले गणका और अपना निजका उद्धार करने में समर्थ होता है, ऐसा यह पांचयां स्थान है, अल्पाधिकरण यह छठा स्थान है, जिस साधुके स्वपर पक्ष विषयक कलह रूप अधिकरण अल्प-अविद्यमान है, ऐसा वह साधु विशेष अविद्यमान अधिकरण कहा गया है, यहाँ अल्प शब्द अभाव अर्थका कहनेवाला है, ऐसा अल्प अधिकरणाला साघु अनुवसनासे गणका उपकारक होता है, गुणी और गुणमें अभेद् सम्बन्ध मानकर ગણુને પુરતી શ્રદ્ધા પણ હોતી નથી. તે કારણે અપડ્યુત સાધુ ગણના આબાલ વૃદ્ધ સાધુઓને પિતાપિતાના કર્તવ્ય પાલનમાં પ્રવૃત્તી પણ કરી શકતું નથી. આ રીતે ગgધર બહુશ્રતધારી હોય તે જ ગણ તેમના વચને પર વિશ્વાસ મૂકીને તેમની આજ્ઞા પ્રમાણે પ્રવૃત્તિ કર્યા કરે છે. (૫) શક્તિમપુરુષ જાત-શારીરિક શક્તિ આદિથી સંપન્ન હોય એ પુરુષવિશેષ જ અનેક પ્રકારની આપત્તિઓમાથી ગણુનું અને પિતાનું રક્ષણ કરવાને સમર્થ હોય છે. (૬) અલ્પાધિકરણ પુરુષ જાત-જે સાધુમાં સ્વ પક્ષ અને પરપક્ષ વિષયક કલહ રૂપ અધિકરણ અલ્પ હોય છે, એવા સાધુને અહીં અલ્પ અધિક २पाणे ४छो छ. '६५' ५४ " मला" नुं पाय छे. सवो . અધિકરણવાળે સાધુ અનુવર્તના વડે ગણને ઉપકારક થાય છે. ગુણી અને
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy