SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ सुधारीका स्था०५ उ०३ सू०३० पंचविषवाचनास्थाननिरूपणम् २८९ प्रयोजनेन सूत्रं वाचयेत् । अथवा-वाचनया एक शिष्या संगृहीता भवन्तीति शिप्यान संग्रहीतुमत्र वाचयेत् । इति प्रथम स्थानम् १। उपग्रहणार्थतायै-उपग्रहण=पुष्टिः, तदेव अर्थ:अयोजनं यस्य म राया, तस्य भावरतता, तस्यै-'बाविता एते शिप्यास्तपः संयमाराधने सनाः रान्त उपयन्भिता मनन्तु ' इति प्रयोजनेन सूत्रं वाचयेत्-इति हितीयं स्थानम् २। निर्जरणार्थतायै-निजरणं-निर्जराकर्मक्षयः अर्थो यस्य स तथा तस्य भावरतत्ता तरयै-'कर्माणि मे निर्जरतां गच्छन्तु -इति हेतोः सूत्र वाचयेत्-इति सूतीनं स्थानम् ३। ' सूत्रं वा मे पर्यय यातं भविष्यति, वा अथवा वाचयतो मम सा पर्यव्यातं यवान-ज्ञानादि विशेपान् यात-प्राप्तं-ज्ञानविषयीकृतं भविष्यति' इति हेतो. सूत्र वाचयेत्-इति 'पंचहिं ठाणेहिं सुत्तं बाएज्जा' इत्यादि सूत्र ३० ॥ टीकार्थ-पांच कारणोंसे स्त्र-शुत पढना चाहिये वे पांच स्थान इस प्रकारसे हैं-शिष्यजन शुतज्ञा संग्रह करे इस प्रयोजनसे शिष्य के लिये सूत्रकी वांचना देनी चाहिये अथवा वांचनासेही शिष्योका संग्रहण होता है-वाचनासेही शिष्योंकी प्राप्ति होती है, इस अभिप्रायसे शिष्योंके लिये स्वतनी बाँचना देनी चाहिये ऐसा यह प्रषभ कारण है, द्वितीय कारण ऐसा है, कि सूत्रकी वाचनासे युक्त किये गये शिष्य तप और संयमकी आराधना करने में समर्थ होते हैं, और तभी जाकर उनकी पुष्टि होती है, कर्म क्षय करनेके लिये वे शक्ति खग्पन्न एनते हैं, इस प्रयोजनसे श्रुत पहाना चाहिये लुतीय कारण ऐसा है-शुतकी वाचनासे मेरे कर्मों की निर्जरा हो इस अभिप्रायसे श्रुतकी वाचना देनी चाहिये ४२ ४. “ पंचहि ठाणेहि सुत्तं वाएज्जा" त्या-- ટીકાર્ય–નીચેના પાંચ કારણોને લીધે શિષ્યોને સૂત્ર-શ્રતને અભ્યાસ કરાવો न--(१) शिष्य। श्रुतना सब ४२, 241 प्रयोनयी शुरु शिध्यने શ્રતની વાચન દેવી જોઈએ. અથવા વાચના દ્વારા જ શિષ્યની પ્રાપ્તિ થાય છે, એવી માન્યતાને કારણે પણ શિષ્યને કૃતની વાચન દેવી જોઈએ. (૨) શ્રતની વાચનાથી યુક્ત હોય એવો શિષ્ય જ તપ અને સંયમની આરાધના કરવાને સમર્થ હોય છે, અને ત્યારે જ તેમની પુષ્ટિ થાય છે. કર્મને ક્ષય કરવાને તેઓ સમર્થ બને છે. આ પ્રયોજનથી શ્રતને અભ્યાસ કરાવવું જોઈએ. (૩) શ્રુતની વાચના દેવાથી મારા કર્મોની નિર્જરા થશે, मेवी लानाथी राउन ५ श्रुननी पायना हेपामा भाव 2. (४) “ सुत्ते
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy