SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०५ उ०३ सू०२८ प्रत्याख्यानस्वरूपनिरूपणम् ૨૦૧ धर्माभिभूतमिवाभावा एव भविनो विशुद्धप्रत्याख्यानमाजो भवन्तीति प्रत्याख्यानं निरूपयति- मूलम् - पंचविहे पच्चक्खाणे पण्णत्ते, तं जहा - सद्दहण सुद्धे १ विणसुद्धे २ अणुभासणासुद्धे ३ अणुपालणासुद्धे ४ भावसुद्धे ५ || सू० १८ ॥ छाया -- पञ्चविधं प्रत्याख्यानं प्रज्ञप्तम्, तद्यथा - श्रद्धानशुद्धं १ विनयशुद्वम् २ अनुभाषणाशुद्धम् ३ अनुपालनाशुद्धं ४ भावशुद्धम् ५ ॥ ० २८ ॥ टीका --- पंचविहे पच्चक्खाणे ' इत्यादि -- प्रत्याख्यानम् - प्रति = प्रतिषेधतः आ=मर्यादया विवक्षित कालमानया ख्यानं = प्रकथनं प्रत्याख्यानम् । तच पञ्चविधं प्रज्ञप्तं = मरूपितम् । पञ्चविधत्वमेवाहतथा श्रद्धानशुद्धम् श्रद्धानं श्रद्धा ' तथेद ' मिति विश्वासस्तेन शुद्धं निरवद्य, श्रद्धानाभावे तु तत्सावद्यं भवति । तदुक्तम् — धर्मकथा से जिनके मिथ्यात्व नष्ट हो चुके हैं, ऐसेही भव्य जीव विशुद्ध प्रत्याख्यानवाले होते हैं, अतः अब सूत्रकार प्रत्याख्यानका निरुपण करते हैं- 'पंचविहे पञ्चकखाणे पण्णत्ते' इत्यादि सू० २८ ॥ प्रत्याख्यान पांच प्रकारका कहा गया है, जैसे- श्रद्धानशुद्ध १ वि - नयशुद्ध २ अनुभाषणा शुद्ध ३ अनुपालना शुद्ध ४ और भाव शुद्ध ५। टीकार्थ- प्रतिषेध करके जिसका कथन विवक्षित कालको मर्यादा तक किया जाना है, वह प्रत्याख्यान है, यह प्रत्याख्यान श्रद्धान शुद्ध आदिके मेदसे पांच प्रकारका कहा गया है, जो प्रत्याख्यान श्रद्धा से यह ऐसा ही है, इस प्रकार विश्वाससे शुद्ध निरवद्य होता है, वह श्रद्धान शुद्ध ધર્મ કથા દ્વારા જેમના મિથ્યાભાવ નષ્ટ થઈ ચુકયા હાય છે એવાં જ ભવ્ય જીવે! વિશુદ્ધ પ્રત્યાખ્યાનવાળા હાય છે, તેથી હવે સત્રકાર પ્રત્યાખ્યાનનું સ્વરૂપ પ્રકટ કરે છે पंचविहे पच्चक्खाणे पण्णत्ते " इत्याहि "L ટીકાથ–પ્રત્યાખ્યાનના નીચે પ્રમાણે પાંચ પ્રકાર કહ્યા છે–(૧) શ્રદ્ધાનશુદ્ધ, (२) विनयशुद्ध, (3) अनुभाषाशुद्ध, (४) अनुपासना शुद्ध भने (५) भावशुद्ध. પ્રતિષેધ ( નિષેધ કરીને જેનું કથન અમુક ચેાસકાળની મર્યાદા પન્ત કરવામાં આવે છે તેનું નામ પ્રત્યાખ્યાન છે. તે પ્રત્યાખ્યાન શ્રદ્ધાનશુદ્ધ આદિના ભેદથી પાચ પ્રકારના છે આ વસ્તુ આદિ ત્યાગ કરવાને પાત્ર છે, એવી શ્રદ્ધાપૂર્ણાંક જે પ્રત્યાખ્યાન લેવામાં આવે છે, તે પ્રત્યાખ્યાનને શ્રદ્ધાનશુદ્ધ કહે છે. શ્રદ્ધાના સદ્ભાવમાં જ પ્રત્યાખ્યાન શુદ્ધ-નિરવદ્ય હાઈ શકે છે,
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy