SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ सुधा ठीका स्था०५ उ०३ सू०२३ पञ्चविधस्वाध्यायनिरूपणम् રહેશ इथं ज्ञानावरणीयं कर्म पञ्चविधत्वेनोक्त्वा सम्मति तत्क्षपगोपायविशेषं स्वाध्यायं पञ्चविधत्येन प्ररूपयति मूलम् - पंचविहे सज्झाए पण्णत्ते, तं जहा - वायणा १ पुच्छणा २ परियट्टा ३ अणुप्पेहा ४ धम्मका ५ ।। सू० २७ ॥ छाया -- पञ्चविधः स्वाध्यायः प्रज्ञप्तः, तद्यथा-वाचना ९ प्रच्छना २ परि वर्तना ३ अनुप्रेक्षा ४ धर्मकथा ५ || सू० २७ ॥ टीका - - ' पंचविहे ' इत्यादि -- स्वाध्यायः-तु-शोभनम् आ = मर्यादया अध्ययनं = पठनादिकं स्वाध्यायः, पञ्चविधः । पञ्चविधत्वमेवाह - तद्यथा-वाचना = गुरो. सकाशाद्विनयलज्ञानावरणीय ५ जो कर्म ज्ञानका आवरण करता है, उसे आच्छादित करता है, वह ज्ञानावरणीय कर्म है, इसी प्रकार से श्रुतज्ञानावरणीय कर्म है इत्यादि ॥ सू० २६ ॥ इस प्रकार से ज्ञानावरणीय कर्म पांच प्रकारका कहकर अब सूत्रकार उसके के उपाय विशेषको और स्वाध्यायको पांच प्रकारका कहते हैं - पंचविहे सज्जाए पण्णत्ते' इत्यादि सू० २७ ।। स्वाध्याय पांच प्रकारका कहा गया है, जैसे- वाचना ९ प्रच्छना २ परिवर्तना ३ अनुप्रेक्षा ४ और धर्मकथा ५ । ठीकार्थ-मर्यादापूर्वक जो मूल सूत्रका अच्छी तरह से पठनादिक किया जाता है, वह स्वाध्याय है, यह स्थाध्याय पांच प्रकारका बाचना आदिके જે કર્મ જ્ઞાનના ઉપ૨ આવરણ રૂપ બની જાય છે, જ્ઞાનને આચ્છાદિત કરી દે છે, તે કર્મને જ્ઞાનાવરણીય કર્યાં કહે છે. જેમકે શ્રુતજ્ઞાનનુ' આવરણુ કરનાર જે કમ છે તેને શ્રુતજ્ઞાનાવરણીય કમ કહે છે. એ જ પ્રમાણે ખાકીનાં अभ विषेषु समन्न्वु ॥ सू. २६ ॥ જ્ઞાનાવરણીય કના પાચ પ્રકારા પ્રકટ કરીને હવે સૂત્રકાર તેના ક્ષયના ઉપાય વિશેષા રૂપ સ્વાધ્યાયના પાંચ પ્રકાશને હવે પ્રકટ કરે છે, पंचविहे ज्ञाये पण्णत्ते " इत्यादि (( स्वाध्याय पांथ अठानां ह्यां - (१) वायना, ( २ ) प्रखना, (3) पविर्तना, (४) अनुप्रेक्षा, अने (५) धर्म था. મર્યાદાપૂર્ણાંક મૂળ સૂત્રનુ જે પઠન આદિ કરવામાં આવે છે તેનુ નામ સ્વાધ્યાય છે તેના વાચના આદિ જે પાંચ ભેદે કહ્યા છે તેનું હવે સ્પષ્ટી४२४२वामां आवे छे --
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy