SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ सुधा ठीका स्था. ५ उ ३ सू१० आनन्तर्यनिरूपणम् छेदनाभावे तु आनन्तर्यमेव भवतीतिच्छेदन विपरीतमानन्तर्यमाहमूलम् - पंचविहे आणंतरिए पण्णत्ते, तं जहा - उप्पायनंतरिए १, वियतरिए २ पएसाणंतरिए ३ समयाणंतरिए ४ सामण्णाणतरिए ५ ॥ सू० २३ ॥ छाया - पञ्चविधम् आनन्तर्य प्रज्ञप्तम्, तद्यथा - उत्पादानन्तर्यम् १, व्ययानन्तर्यम् २, प्रदेशानन्तर्यम् ३, समयानन्तर्यम् ४, सामान्यानन्तर्यम् ५ ॥ ० २३|| टीका- ' पंचविहे ' इत्यादि -- २६३ आनन्तर्यम् - सातत्यं छेदनभावो विरहाभाव इति यावत्, तच्च पञ्चविधं प्रज्ञप्तम् । पञ्चविधत्वमेवाह - तथथा - उत्पादानन्तर्यम् - उत्पादस्य = उत्पत्तेः आनन्तर्य = सातत्यम् । यथा - नरकगो जीवानामुत्कर्षतोऽसंख्येयाः समया इति १ | व्ययानन्तर्यम् - व्ययस्य= उद्वर्त्तनाया आनन्तर्थ = मातत्यम् । यथा-नरक गतौ जीवाना छेदनके अभाव में तो आनन्तर्षही होता है, अतः अब सूत्रकार छेदन से विपरीत आनन्तर्यका कथन करते हैं "पंचविहे आणतरिए पण्णत्ते" इत्यादि सूत्र २३ ॥ 1 ठीकार्य - आनन्तर्य पांच प्रकारका कहा गया है जैसे - ऊत्पाद आनन्तर्य १ व्य आनन्तर्य २ प्रदेशानन्तर्य ३ समयानन्तर्य ४ | और सामान्यानन्तर्य ५ उत्पाद का निरन्तर होना यह उत्पादानन्तर्य है । आनन्तर्य शब्दका अर्थ यही है कि निरन्तर होना या छेदनका अभाव होना या विरह कालका अभाव होना इस तरह उत्पत्तिका जो सातत्य है, सतत होना है, वह उत्पादानन्तर्य है । जैसे- नरकगति में जीवोंकी उत्पत्तिका आनन्तर्य उत्कृष्टसे असंख्यात समयका है । उद्वर्तनाका सातत्य निरन्तर છેદનના અભાવમાં તે આનન્તના જે સદ્ભાવ રહે છે તેથી હવે સત્રકાર છેદનથી વિપરીત સ્વરૂપવાળા આનન્તનું નિરૂપણ કરે છે. q'afa enviafe quo" Suile- टीडार्थ-आनन्तर्य पांय प्रभार अछे -- (१) उत्पाद मानन्तर्य, (२) प्रदेशा नन्तर्यं, (3) सभयानन्तर्य भने (4) सामान्यानन्तर्य. નિરન્તર ઉત્પાદનુ હેવુ તેનું નામ ઉત્પાદ આનન્તય છે. આનન્તય એટલે નિર તર હાવું અથવા છેદનને અભાવ હાવા અથવા વરહેકાળને અભાવ હાવા આ રીતે ઉત્પત્તિનું સાતત્ય ( સતત સદ્ભાવ ) વુ' તેનુ' નામ જ ઉત્પાદનાન્ત છે. જેમકે નરક ગતિમાં જીવાની ઉત્પત્તિનુ આનન્તય વધારેમાં વધારે અસખ્યાત સમયનુ છે. ઉદ્દતનાનું નિરન્તર સાતત્ય હાવું 66
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy