SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ घोटीका स्था ५ उ०३ सू० २० पचविघसंवत्सर निरूपणम् રંકર तत्र - युगसंवत्सरः- चन्द्रचन्द्राभिवर्द्धित चन्द्राभिवर्द्धितसंवत्सरेति पञ्चविधः । चंद्रसंसरो द्वादशभिचन्द्रमा मैवति । एकस्मिन्द्रमासे एकोनत्रिंशरिनानि द्विषष्टिभाग विभक्तस्यैफ दिवसस्य द्वात्रिंशङ्गागा / २९३२ - ६२ ) भवन्ति । अयं च कृष्णप्रतिपद आरभ्य पौर्णमासी मभिव्याप्य भर्वात । एकस्मिंश्चन्द्रसंवत्सरे चतुष्पञ्चाशदधिकानि त्रीणि शतानि दिनानि द्विपष्टिभागविभक्तस्यैकस्य दिवसस्य द्वादशभागाच ( ३५४ १२-६२ ) भवन्तीति । भभिवर्द्धितसंवत्सरस्तु द्वादशभिरभिवर्द्धितमासैत्रयोदशभिवा भवति । एकस्मिन् अभिवर्द्धितमा से एकत्रिंशदिनानि चतुर्विंशत्यधिकैकशवभाग-विभक्तस्यैकस्य दिवसस्य एकविंशत्यधिकैकशतभागाव ( ३१ = १२१ - १२४ ) भवन्ति । अनेन क्रमेण द्वादशमासममाणे एकस्मिन्नभिवर्द्धितसंवत्सरे व्यशीत्यधिकानि श्रीणि शतानि दिनानि द्विषष्टिभागविभक्तस्य एकस्य दिवसस्य चतुश्चत्वारिंशद् ताका कथन करते हैं- "जुगसंचच्छरे " इत्यादि - चन्द्र १ चन्द्र २ अभिवर्द्धत ३ चन्द्र ४ और अभिवर्द्धित ५ इनमें चन्द्र संवत्सर १२ चन्द्र मासोंसे होता है, एक चन्द्रमासमें २९ दिन एवं ६२ भागों में विभक्त एक दिन ३२ भाग होते हैं, यह कृष्णपक्षकी प्रतिपदा से लेकर पौर्णमासी तक होता है, एक चन्द्र संवत्सर में ३५४ दिन और ६२ भागों में विभक्त हुए एक दिन के १२ भाग होते हैं । अभिवर्द्धित संवत्सर १२ अभिवर्द्धित महिनों से अथवा १३ चन्द्र मासोंसे निष्पन्न होना है, एक अभिवृद्धिमासमें एकतीस दिन और १२४ भागों में विभक्त हुए एक दिनके १२१ भाग होते हैं । इस तरह द्वादश मास प्रमाण एक अभिवर्द्धित संवत्सर में ३८३ दिन और ६२ भागों में विभक्त हुए एक दिन के ४४ भाग होते हैं । 66 ' जुग संवच्छरे " इत्यादि – (१) यन्द्र, (२) यन्द्र, (3) अभिवर्द्धिता (४) शुन्द्र भने (4) मलिवर्द्धित. तेमांनु यन्द्र संवत्सर १२ यन्द्रभासोनु ખને છે. એક ચન્દ્રમાસના ૨૯૩૨।૬૨ દિવસ થાય છે. કૃષ્ણપક્ષની પ્રતિપદા ( વદી એકમ ) થી લઇને પૂનમ સુધીના દિવસેાના એક ચાન્દ્રમાસ થાય છે. એવા ખાર ચાન્દ્રમાસેતુ' એક ચન્દ્રસ'વત્સર બને છે. તેના ૩૫૪૬૧૨૬૨ દિવસ થાય છે. અભિવૃદ્ધિંત સવત્સર (અધિક માસવાળુ' વર્ષ) ૧૨ અભિહિત મહિ નાનુ અથવા ૧૩ ચાન્દ્રમાસેાનુ` બને છે. એક અભિવૃદ્ધૃિત માસના ૩૧/૧૨/૧૨૪ દિવસ હાય છે, અને ૧૨ માસપ્રમાણુ એક અભિવૃદ્ધિંત સવ
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy