SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ स्थानासूत्रे २२४ - न कापि हानिरितिचेत्, अशेच्यते यदि सर्वभाषेन इत्यस्य सर्वपर्ययेण इत्यर्थः स्वीक्रियते, तर्हि 'अशरीरप्रतिबद्धं जीत्रं छद्मस्थः सर्वपर्यायेण न जानाति न पश्यतीत्युक्ते शरीरप्रतिवद्धं जीवं तु सर्वपर्यायेण जानाति पश्यतीत्यर्थे गम्यते । न च शरीरमतिवद्धं जीवम् अवधिज्ञानी मनःपर्ववज्ञानी च सर्वपर्यायेण जानाति । अतः ' सर्वभावेन ' इत्यस्य ' साक्षात्कारेण ' इत्येवार्थे युक्तः । परमाणु पुद्गलं तु साक्षात्कारेण अवध्यादि ज्ञानीजानात्येव, अतः - छत्रस्थपदेनात्र अध्यादि रहित एव ग्राह्य इति । जिनस्तु एतानि पञ्च स्थानानि साक्षात्कारेण जानाति - इत्याह-' एयाणि चेव ' इत्यादि इति ॥ १० ॥ O पूर्वोक्त धर्मास्तिकायायतिरिक्तानप्यतीन्द्रियभाव न जिनो जानातीत्यधोलोकोदूर्ध्वलोकवर्तीन् अतीन्द्रियान् भावान् पञ्च स्थानकत्वेनाह- मूलम् - अहोलोएणं पंच अणुत्तरा महइमहालया महानिरया पण्णत्ता, तं जहा - काले १ महाकाले २ रोरुए ३ महाजीवको साक्षात् जानता है, और साक्षात् देखता है, परन्तु ऐसा अर्थ मानना भी संगत नहीं होता है, क्योंकि अवधिज्ञानी और मनः पर्ययज्ञानी जीवको शरीर प्रतिवद्ध जीवको सर्वपर्यांय सहित न जानता है, और न देखता है, इसलिये " सर्वभाव " पदका अर्थ " साक्षात्कार ऐसाही यहां करना चाहिये " सर्वपर्यांय " ऐसा नहीं करना चाहिये अतः ऐसी अर्थ संगति में कोई दोष नहीं आता है, क्योंकि अवधिज्ञान आदिवाले जीव परमाणु पुगलको साक्षात् रूपसे जानते ही हैं । इसलिये छद्मस्थ पद से यहां अवधिज्ञान आदिले वर्जित पुरुषही लेना चाहिये । जिन भगवान् तो इन पांच स्थानोंको साक्षात् रूपही से जानते हैं, यही बात " एयाणि चेव " इत्यादि सूत्र पाठ द्वारा प्रकटकी गई है । सू० १० ॥ 11 કે તે શરીર પ્રતિખદ્ધ જીવને સાક્ષાત્ જાણે છે અને સાક્ષાત્ દેખે છે, પરન્તુ એવા અર્થ પશુ સંગત લાગતા નથી કારણ કે અધિજ્ઞાની અને મનઃપય જ્ઞાની મનુષ્ય શરીર પ્રતિબદ્ધ જીવને સપર્યાય સહિત જાણુતા નથી અને દેખતા નથી તેથી “ સભાવ ” પદને અર્થ અહીં “ સાક્ષાત્કાર ” જ કરવા જોઇએ . “ સપર્યાય ” એવા અર્થ અહીં કરવા જોઇએ નહી તેથી એવી અસંગતિમાં કોઇ દોષ રહેતા નથી, કારણ કે અવધિજ્ઞાન આદિવાળે! જીવ પરમાણુ પુદ્ગલને સાક્ષાત્ રૂપે જાણે જ છે. તેથી છદ્મસ્થ પદ દ્વારા અહીં અવધિજ્ઞાન : દિથી રહિત પુરુષને જ ગ્રહણ કરવેા જોઇએ જિતેન્દ્ર ભગવાન तो आ पाये स्थानने साक्षात् ३ये ये छे, मेवातने " एयाणि चेव " ઇત્યાદિ સૂત્રપાઠ દ્વારા પ્રકટ કરવામાં આવેલ છે. ા સૂ, ૧૦ ॥
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy