SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २१६ स्थामा साधु सम्बन्धीनि पश्च निश्रास्थानान्युत्त वा सम्प्रति निधिरूपाणि लौकिकानि पञ्च निवास्थानान्याह-- मूलम्--पंच णिही पाणता, तं जहा--पुत्तणिही १ मित्तणिही २ सिप्पणिही ३ धणणिही ४ धन्नणिही ५॥ सू० ८॥ छाया-पञ्च निधयः प्रज्ञप्ताः तद्यथा-पुत्रनिधिः १ मित्रनिधिः २ शिल्पनिधिः ३, धननिधिः ४, धान्यनिधिः ५ ॥ सू०८॥ टीका-पंच णिही' इत्यादि निधयः पञ्चसंख्यकाः प्रज्ञप्ताः, तानेवाह-तद्यथा-पुत्रनिधिः-न्ति धीयतेस्थाप्यते यत्र स निधिः-विशिष्टरत्न सुवर्णादि द्रव्यभाजनं, निधिरिव निधिः, पुत्रश्चासौ निधिश्चेति । धनोपार्जनेन मातापित्रोः परिपोषकतया पुत्रस्य निधिः त्वम् । अत एव पुत्रमुखावलोकन पित्रोरानन्दजनक भवति । तदुक्तम्'" जन्मान्तरफलं पुण्यं, तपोदानसमुद्भवम् ।। सन्ततिः शुद्धवंश्या हि परत्रेह च शर्मणे ॥ १ ॥ इति ॥ इति प्रथमो निधिः १। इस प्रकारसे साधु संबन्धी पांच निश्रास्थानोंको कह कर अब सूत्रकार लिधिरूप लौकिक पांच निश्रास्थानोंका कथन करते है-- ___ 'पंच णिही पण्णत्ता' इत्यादि सत्र ८॥ निधि पांच कही गई हैं-जैसे-पुत्रनिधि १ मित्रनिधि २ शिल्प. निधि ३ धननिधि ४ और धान्यनिधि ५। विशिष्ट रत्न सुवर्णादि द्रव्यका जो भाजन होता है, वह निधि है, पुत्ररूप जो निधि है, वह पुत्रनिधि है, पुत्रको जोनिधिरूप कहा गया है, उनका कारण धनोपार्जन द्वारा मातापिताका परिपोषक होनेसे कहा गया है, इसीलिये पुत्र के सुखका अवलोकन मातापिताको आनन्दका जनक होता है। कहा भी है--" जन्मान्तरं फलं पुण्यं " इत्यादि। આ રીતે સાધુઓના પાચ નિગ્રસ્થાને પ્રકટ કરીને હવે સૂત્રકાર નિધિ રૂપ પાંચ લૌલિક નિશ્રાસ્થાનેનું નિરૂપણ કરે છે. “प'च णिही पण्णत्ता" त्यादि पाय घसरना निEि Bा छ-(१) पुत्रनिधि, (२) भित्रनिधि, (3) NEनिधि, (४) धननिधि भने (५१ धान्यनिधि.. વિશિષ્ટ રન સુવર્ણાદિના ભંડારને નિધિ કહે છે પુત્ર રૂપ જે નિધિ છે તેને પુત્રનિધિ કહે છે પુત્રને નિધિરૂપ કહેવાનું કારણ એ છે કે તે ધને પાર્જન કરીને માતાપિતાનું પાલન વિણ કરે છે તેથી જ પુત્રનું દર્શન અથવા પુત્ર પ્રાપ્તિ માતાપિતાને માટે આનંદજનક થઈ પડે છે. કહ્યું પણ છે કે "जन्मान्तर फल पुण्यं " त्याह
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy