SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ सुंधा टीका स्था०५ उं०३ सू०७ कायादेर्धर्मोपकारणतानिरूपणम् २१३ योगः - कुशलमनोवाक्कायोदीरणलक्षणः । असङ्गः = मोक्षः । इति द्वितीयं निश्रास्थानम् २ | तथा - राजाऽपि धर्मोपग्राहको भवति, दुष्टकृतोपद्रवतः साधूनां रक्षणात् । उक्तं चात्र (C जिणुत्तं परमं धम्मं, पालिज्जालु कहं जगा ? | " सिया णो धम्ओि राया, तेयंसी पुहवीतले ॥ १ ॥ छाया - जिनोक्तं परमं धर्म, पालयेयुः कथं जनाः । स्यात् नो धार्मिको राजा, तेजस्वी पृथिवीतले ||१|| अन्यतीर्थिकैरप्युक्तम्"लोकाले लोके, धर्मं कुर्युः कथं हि ते । क्षान्ता दान्ता अहन्तारक्षेद्राजा तान्न रक्षति ॥ १ ॥ ܕܐ गच्छवासी संयमी नियमसे असङ्ग पदका साधक होता है, ऐसा जानना चाहिये २ | धार्मिक क्रियाओंमें कुशल मन वचन और कार्यका बना रहना यह यहां योग शब्द से लिया गया है । अथवा सर्वदा मन वचन और काकी शुद्धिका बना रहना यह योग शब्दसे गृहीत हुआ है । असङ्ग शब्दका अर्थ मोक्ष है । इस प्रकारका यह द्वितीय निवास्थान है २ तथा राजा भी धर्मोपकारक होता है, क्योंकि वह दुष्टजनकृत उपद्रवसे साधुओं की रक्षा करता है । कहा भी है " जिणुतं परमं धम्मं " इत्यादि । इस भूमण्डल पर यदि तेजस्वी राजा न हो तो मनुष्य जिनोक्त धर्मकी आराधना कैसे कर सकते हैं । अन्य तीर्थिकोंने भी ऐसा कहा અપેક્ષાએ તે તે ચેાગમાં વિચરતા ગચ્છવાસી સ*યમી સાધુ નિયમથી જ अस (भोक्ष) पहने। साधा भने छे. ધાર્મિક ક્રિયાઓમાં મન, વચન અને કાયને પ્રવૃત્ત કર્યા જ કરવા તેનું નામ ચેગ છે. અથવા મન, વચન અને કાયને સર્વદા શુદ્ધ રાખવા તેનું नाम योग छे. 'असं' भेटो' भोक्ष' मा प्रास्तु या जीभु નિશ્રાસ્થાન છે. (૩) રાજા પણ સાધુઓને ધમ સાધનામાં ઉપકારક થઈ શકે છે, કારણુ કે દુષ્ટ લાકા દ્વારા કરાતા ઉપદ્રવેાથી તે સાધુએની રક્ષા કરે છે. કહ્યુ પણ છે કે जिणुत्तं परमं धस्मं " त्याहि મા પૃથ્વી પર જે રાજા ન હેાત તે મનુષ્ય જિનાક્ત ધર્મનો આશ ધના કેવી રીતે કરી શકત ! અન્ય મતવાદીએએ પણ એવુ જ કહ્યુ` છે કે
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy