SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०५ उ०३ सू६ निधोपधिविशेपनिरूपणम् भवति कर्पासनिर्मित तु पोतमुन्यते, तया-तिरीक्षवचया यद् वस्त्रं निष्पद्यते तत् तिरीटपट्टकमुच्यते ॥३॥ ___ यद्यपि साधु झल्पनीयं पञ्चविधं प्रोक्तं तथापि उत्सर्गतः साधुमिः कार्पासमो. णिकं च द्विविधमेव वस्त्रं ग्राह्यम् । तदुक्तम् ___"कप्पासिण उ दोन्नी उन्निय एको य परिभोगो"। छाया-कासिकस्य तु द्वे औणिकमेकं च परिभोगः इति । तथा - " कप्पाप्तियस्स असईवागयपट्टो य कोसियारो य । असई य उणियस्स वागयकोसेज्नपट्टो य ।। १ ॥" छाया-कापासिकस्यासति वाल्वजपट्टश्च कौशिकाकारश्च । असति च औणि के वावजः कोशेयपदृश्च ॥ १ ॥ इति । एतदप्यल्पमूल्यनगेव ग्राह्यं न तु बहुमूल्यकम् । दशमुद्रादिमूल्यकं वस्त्र बहुमूल्य बोध्यमिति । तथा-निग्रन्थानां निर्यस्थीनां वा पञ्चविधानि रजोहरणानि धतुं परिग्रहीतुवा कल्पते । पश्चविधत्वमेवाह-तथथा-औणिकम्-मेपलो. और कपासके डोरोले जो वस्त्र बनाया जाता है, वह पोतवस्त्र कहलाता है, तथा तिरीट वृक्षकी छालले जो वस्त्र निष्पन्न होता है, वह तिरीटपटक है ३ । यद्यपि प्लाधुजनोंको कल्पनीय पांच प्रकारका वस्त्र कहा गया है, तब भी उत्सर्गसे साधुजनोंको कार्पास और औ. णिक ये दो वस्त्रही ग्रहण करना चाहिये । कहा भी है " कप्पासिया उ दोन्नी " इत्यादि। काासिक आदि जो बस्त्र साधुजनोंको धारण करने योग्य कहे हैं, वे दस्त्र भी ऐसे धारण करना चाहिये जो अल्पमूल्यके हों वह मूल्यवाला न हो। दशमुद्रा आदिके मूल्यवाला वस्त्र बहुमूल्य कहाँ गया है। तथा-निर्ग्रन्थों को एवं निग्रन्थनियों को पांच प्रकारके रजोहरण ના સૂતરમાથી જે વસ્ત્ર વણવામાં આવે છે, તેને પિ તવસ્ત્ર કહે છે. તિરીટવૃક્ષની છાલમાંથી જે વસ્ત્ર બનાવવામાં આવે છે, તેને તિરીટ પટ્ટક કહે છે. જો કે સાધુઓને માટે ઉપર્યુક્ત પાંચ પ્રકારના વસ્ત્રને કપ્ય કહ્યા છે, છતાં સાધુઓએ સુતરાઉ અને ઊનના બનાવેલા વલ્લેજ ગ્રહણ કરવા તે વધારે अथित छे. ४घु ५९ छ " कप्पासिया उ दोन्नी" त्या સૂતરાઉ આદિ જે વા સાધુજનેને માટે ધારણ કરવા યોગ્ય કહ્યા છે, તે પણ બહુ મૂલ્યવાન હોવા જોઈએ નહીં, પણ સસ્તા હોવા જોઈએ દશ મુદ્રા આદિ ભાવના કપડાને બહુમૂલ્ય કહ્યા છે. સાધુ અને સાધ્વીઓને નીચે પ્રમાણે પાંચ પ્રકારના રજોહરણ જ કલ્પ स्था०-२७
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy