SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २०५ सुधा टीकास्था०५३० ३ सू० ६ निम्रन्थोपधिविशेपनिरूपणम् निर्गन्यप्रस्तावात् सम्पति तेपामेव उपधिविशेषान् मदर्शयति मूल-कप्पइ णिग्गंथाण वा गिरगंथीण वा पंच वत्थाई धरित्तए वा परिहरितए वा तं जहा-जंगिए १ संगिए न साणए ३ पोत्तिए ४ तिरीडपट्टए ५ णानं पंचमए । कप्पइ निग्गंथाण वा निग्गंथीण बा पंच रयहरणाई धरित्तए वा परिहरित्तए वा, तं जहा--उण्णिए १ उहिए २ लाणए ३ पञ्चापिच्चयए ४ मुंजापिच्चिए ५ नामं पंचभए ॥ सू० ६ ॥ छायाकल्पते निर्ग्रन्थानो वा निम्रन्थीनां वा पञ्चवस्त्राणि धत्तं वा परिहत्तुं वा, तद्यथा-जाङ्गमिकम् १ भाभिकम् २ शाणकम् ३ पौतिक ४ तिरीटपटक ५ नाम पञ्चकम् । कल्पते निन्थानां वा निन्धीनां वा पञ्च रजोहरणानि धत्त वा परिहत्ते वा, तद्यथा-औणिकम् १, भौष्टिकम् २, शाणकम् ३ वल्वजहितस्वमयं ४ मुञ्जकुट्टितत्वङ्मयं ५ नाम पञ्चमकम् ।। मू०६॥ उनका ज्ञानान्तर और दर्शनान्तरके संपर्कसे ज्ञानदर्शन शन्य हो जाता है, इसलिये ऐसे ज्ञान और दर्शनके वे धारी हो जाते हैं। "अर्हन जिन; केवली अपरिनावी ५" इस प्रकार नर और अमरस नमस्कार करने योग्य हो जानेसे वे अर्हन हो जाते हैं जिन कषायचाले होनेसे वे जिन हो जाते है, और परिपूर्ण रत्नत्रयवाले हो जाने से केवली हो जाते हैं ऐसा यह चतुर्थ भेद है, और अन्त में सकल घोगों के निरोधसे वे निष्क्रिय बन जाने के कारण अपरित्रावी हो जाते हैं ऐसा यह पांच भेद है |सू०५॥ બાકી રહેતો નથી (૪) સંશુદ્ધ જ્ઞાન દર્શનધર નામનો ચે ભેદ છે આ અવસ્થામાં જ્ઞાનાન્તર અને દર્શનાતરના સંપર્કથી તેમનું જ્ઞાન અને દર્શન વિહીન થઈ જાય છે, તે કારણે તેઓ જ્ઞાન અને દર્શનને ધારણ કરનારા सनीय " अर्हन जिन. केवली अपरिनावि " मा प्ररे मनुष्ये। मन દેવે દ્વારા વન્દનીય થઈ જવાથી તેઓ અહંત બની જાય છે. કષાયોને જીત નારા હોવાને કારણે તેઓ જિન કહેવાય છે અને પરિપૂર્ણ રત્નત્રયવાળા થઈ જવાને લીધે તેઓ કેવલી બની જાય છે, એ આ ચે ભેદ છે અને સકળ રોગોને નિરોધ કરીને તેઓ નિષ્ક્રિય બની જવાને કારણે અપરિસાવી
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy