SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ स्थानासूत्रे १८८ अलाए | पंचविहा बायरवाडकाइया पण्णत्ता, तं जहा - पाईवाए १ पीणवाए २ दाहिणवाए ३ उदीणवाए ४ विदिसवाए || पंचविह अचित्ता पाउकाइया पण्णत्ता, तं जहाअकंते १ ते २ पीलिए ३ सरीराणुगए ४ संमुच्छि५ ।। सू० ॥ छाया - अधोलोके खलु पञ्च वादराः प्रज्ञप्ताः तवा - पृथिवीकायिकाः १, अष्कायिकाः २, वायुकायिकाः ३, वनस्पतिकायिकाः ४, उदारासनाः प्राणाः ५| १। लोके खलु पञ्च वादराः मताः, तद्यथा एवं तदेव ! तिर्यग्लोके खलु पञ्च वादराः मज्ञप्ताः, यथा - एकेन्द्रिया यावत् पञ्चेन्द्रियाः । पञ्चविधा वादरतेजस्कायिकाः ः प्रज्ञप्ताः, तद्यथा १ अङ्गारो २ जाला २ मुर्मुरः ३ अर्चिः ४ अलाम् ५॥ पञ्चविधा वादवायुकायिकाः प्रज्ञताः, तद्यथा - प्राचीनदातः १, प्रतीचीनवातः २, दक्षिणत्रातः ३, उदीचीनवानः ४ विदिग्ातः । पञ्चविधा अवित्ता वायुकायिकाः, प्रज्ञाः, तद्यथा - आक्रन्तः १ मा २ पीडितः ३ शरीरानुगतः ४ पूर्च्छिमः ५ ॥ ० ४ || टीका - ' अहेलोगे ' इत्यादि - अधोलोके खलु = निश्चयेन पश्च- पश्च संख्या बादराः सन्ति । तेच पृथिवी कायिकाः १, अष्कायिकाः २, वायुकायिकाः ३, वनस्पतिकायिकाः ४ तथाउदाराः=स्थूलाः त्रसाः माणाः प्राणिनः ५ तेजस्कायिका वायुकायिका अपि त्रा भवन्तीति' उदाराः ' इति विशेषणमुक्तम् । उदारलंचै केन्द्रियापेक्षया बोध्यम् । यह मुण्डित अवस्था जो विशेष बादरजीव होते हैं, उन्हीं को होती | अब सूत्रकार वादरजीन विशेषोंका कथन करते हैं " अहे लोगेणं पंच वायरा पत्ता " इत्यादि । टीकार्थ-अधोलोक में पांच पाइरहें जैसे- पृथिवीकाधिक१, अप्रकायिकर वायुकाधिक ३ वनस्पतिकाधिक ४ तथा उदार स्थूल प्राणी ५ तेजस्कायिक एवं वायुकायिक भी त्रस होते हैं, इसलिये उदार ऐसा विशेषण આ મુંડિત અવસ્થાના સદ્ભાવ ખાદર જીર્ય વિશેષામા હાય છે. તેથી હવે સૂત્રકાર માદર જીવ વિશેષનું કથન કરે છે. 2 (C अहे लोगेणं पांच वायरा पण्णत्ता " हत्याहि ટીકા-ધોલેાકમાં નીચે પ્રમાણે પાંચ ખાતર જીવા હોય છે-(૧) પૃથ્વીકાયિક (२) अयूजयिड, (३) वायु, (४) वनस्पतिशा ने (५) उहार स्थूৱ
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy