SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ सुध टीका स्था.५ उ०३ सू०३ इन्द्रियार्थान् इन्द्रिपदार्थाश्च निरूपणम् १८५ क्षविक्षेपेण, विरहमवृक्षस्य च पञ्चमस्वरश्रवणेन पुष्प पल्लवादि संभयो न स्या. दिति ॥ ८॥ ननु वकुलादयो यदि पञ्चन्द्रियास्तहि ते पञ्चेन्द्रियत्वेन कथं न व्यरहियन्ते ? इत्यत आह--- " पंचिंदियव्य वउलो, नरोत्र सविसओवलंभाउ । तहवि न भण्णइ पंचिदिओत्ति बज्झि दिया भावा " ॥९॥ छाया-पञ्चेन्द्रिय एव बकुलः, नर इव सर्वविषयोपलम्भात् । तथापि न भण्यते पञ्चेन्द्रिय इति बाह्येन्द्रियाभावात् ॥९॥ अयमर्थः-उपलक्षगत्वात् चम्पकादिश्च सर्व विषयोपलम्भात् नरइव पश्चेन्द्रिय एव । तथापि स वाह्येन्द्रियाभावात् पञ्चेन्द्रिय इति न भण्यते इति ॥९॥ एवं भूतस्य इन्द्रियस्य अर्थाः विषयाः, शब्दादयः पञ्चसंख्यकाः प्रज्ञाता, कटाक्ष विक्षेप ले एवं विरहक वृक्षके पञ्चम स्वरके अवग से पुष्पपल्लव आदिका जो संभव होता है वह नहीं होना चाहिये ॥ ८॥ __ यदि यहां पर ऐसी शका की जावे कि बकुल आदि पंचेन्द्रिय माने जाते हैं तो फिर इनमें पञ्चेन्द्रियत्व रूपका व्यवहार क्यों नहीं होता है ? तो इसके लिये ऐसा कहा गया है "पंचिंदियव्यवउसो" इत्यादि । वकुल चंपक आदि वृक्ष सर्व विष. यके उपलंभक होने से मनुष्य की तरह पंचेन्द्रिय ही हैं, फिर भी बाह्येन्द्रियके अभावसे पंचेन्द्रिय इस रूपसे नहीं कहे जाले हैं ॥९॥ __इस प्रकार की इन्द्रिय के जो अर्थ हैं, विषय हैं वे इन्द्रियार्थ हैं, ऐसे ये इन्द्रियार्थ शब्दादिक रूप पांच होते हैं । जिससे सुना जाता है કઈ કામિનીના કટાક્ષ વિક્ષેપ સંભળાવવાથી અને વિરફ્ટવૃક્ષને પંચમ સ્વરના સૂરનું શ્રવણ કરવવાથી પુષ્પપલવ આદિ જે આવવા માંડે છે, તે આવવાનું સંભવી શકત નહીં. ૮ છે શકા–જે બકુલ આદિને અહીં પચેન્દ્રિય રૂપ બતાવવામા આવેલ છે, તે તેમનામાં પંચેન્દ્રિયત્ન રૂપે વ્યવહાર કેમ થતો નથી. શા માટે તેમને એકેન્દ્રિય રૂપે માનવામાં આવે છે? माना समाधान भाट मेयु' यु छ , “ पचि दियधव उसो" ઈત્યાદિ––બકુલ, ચપક આદિ વૃક્ષે સર્વ વિષયના ઉપલંભક હોવાથી તેમને મનુષ્યની જેમ અહીં પચેન્દ્રિય રૂપ બતાવ્યા છે. છતા પણ બાઘેન્દ્રિયના અભાવે કરીને તેમને એકેન્દ્રિય રૂપ જ ગણવામાં આવે છે–પચેન્દ્રિય ૩૫ ગણાતાં નથી. છે ૯ આ પ્રકારના ઈન્દ્રિયેના જે અર્થ (વિષય) છે, તેમને ઈન્દ્રિયાઈ કહે स्था०-२४
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy