SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०५ उ०३ ०३ इन्द्रियार्थान् इन्द्रियपदार्थाचनिरूपणम् १७३ क्षेत्ररूपागतिः २ तिर्यक्त्वमापिका वा गतिः ३ । २ । एवं देवगति ३ तुष्यति रपि ४ भावनीया |8| सिद्धिगतिः - सिद्धौ गतिः १, गिदिवासी गतिचेति वा, दद्द नामपकृति नस्तीति ५ ॥ ०२ ॥ अनन्तरमुत्रे सिद्धिगतिः प्रोक्ता । सा च इन्द्रियार्थान् कपायादथ निमिचीकृत्य मुण्डितत्वे सति भवतीन्द्रियान् इन्द्रियकपायादिगुण्डांथ प्राह मूलम् - पंच इंदियत्था पुण्णता, तं जहा- सोइंदियत्थे जाव फासिंदियत्थे | पंच मुंडा पण्णत्ता, तं जहा- सोइंदियझुंडे जाव फासिंदिय मुंडे | अहवा पंच मुंडा पण्णत्ता, तं जहा- कोहमुंडे १ माणमुंडे २ मायासुंडे ३ लोहसुंडे ४ सिरमुंडे ॥ सू० ३ ॥ ա छाया - पञ्च इन्द्रियार्थाः प्रज्ञप्ताः, तद्यथा-योत्रेन्द्रियार्थो यावत् स्पर्शेन्द्रि यार्थः । पञ्च मुण्डाः प्रज्ञप्ताः, तद्यथा-श्रोत्रेन्द्रियमुण्डो यावत् स्पर्शेन्द्रियमुण्डः । अथवा - मुण्डाः पञ्च प्रज्ञप्ताः, तथा - क्रोधमुण्डो १ मानमुण्डो २ मायामुण्डो ३ लोभमुण्ड ४ शिरोमुण्डः ५ ।। सू० ३ ।। अथवा इस क्षेत्र विशेषरूप निरयके प्राप्त कराने वाली जो गति है, वह निरयगति है, तिर्यश्चों में जो गति-गनन किया जाता है, वह तिर्यश्च गति है, अथवा तिर्यक् क्षेत्र रूपवाली जो गति है, वह तिर्यञ्च गति है । इसी तरहका कथन देवगति और मनुष्यगति सम्न्धमें भी जानना चाहिये सिद्धि में जो जाता है, वह सिद्विगति है, अथवा सिद्धिरूप जो गति है, वह मिद्धिगति है, यहां नामकर्मकी प्रकृति नहीं है ॥ ३०२ ॥ इस अनन्तर सूत्र में जो सिद्धगति कही गई है, वह इन्द्रियार्थ और कषायों को निमित्त करके मुण्डित होने पर होती है, अतः अब सूत्रकार છે. અથવા તે ક્ષેત્રવિશેષ રૂપ નિશ્યને પ્રાપ્ત કરાવનારી જે ગતિ છે તેનુ નામ નિરયગતિ છે. તિય ચામા જે ગમન થાય છે તેનું નામ તિય ચગતિ છે, અથવા તિક્ ક્ષેત્રરૂપ જે ગત છે તેને તિગત કહે છે. અથવા તિય ચ દશાને પ્રાપ્ત કરાવનારી જે ગતિ છે તેને તિય ચગતિ કહે છે. એ જ પ્રકારનુ કથન મનુષ્યતિ અને દેવગતિ વિષે પશુ સમજવુ. મિક્રિયા જે નય છે તેનુ નામ સિદ્ધિગતિ છે. અથવા સિદ્ધિરૂપ જે ગતિ છે તેનું નામ સિદ્ધિગતિ છે અર્પી નામકમની પ્રકૃતિને સદ્ભાવ હાતે નથી ! સૂ૨ ૫ આગલા સૂત્રમાં મિદ્ધિમતિના ઉલ્લેખ થયા છે. ઇન્દ્રિયા અને કા ચેાના ત્યાગપૂર્વક મુઠિત થઈને શ્રમણુપર્યાય ગીકાર કરવાી તેની પ્રાપ્તિ
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy