SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ स्थानानसूत्रे १३६ } स्तस्मिन् वा, पट्टे जलरहिते कईसे वा, पनके-पनका शैवालः तत्र वा, उदकेजले वा अपकृष्यमाणाम् = परिपतन्तीं का, अपोद्यमानां जलधाराभिः प्रवहमानां वा निर्ग्रन्थीं गृह्णन् वा अवलम्बमानोवा नातिक्रामति जिनाज्ञाम् । इह पतनं पढे पनके च बोध्यम् । अपवाहनं तु सेके उदके च वोध्यम् । इति तृतीयं स्थानम् । तथानिर्ग्रन्थो निर्ग्रन्थीं नात्रम् आरोहयन् = नौकोपरि निर्ग्रन्थया आरोहणं कारयन् वा, तथा - अरोहयन्= नौकातोऽवतारयन् वा नातिक्रामतीति चतुर्थ स्थानम् । तथाक्षिप्तचित्तां=क्षिप्तं नष्टं चित्तं यस्याः सा ताम्, क्षिप्तचित्तता तुरागमयापमानादिना भवति । तदुक्तम् -- अब साध्वी से कमें जल सहित कीचड में फंस जाय, पङ्कमें जल रहित कीचड में फंस जाय पनक में शैवाल सें फंस जाय अथवा जल में किसी प्रवाह में फंस जाय, उसमें गिर पड़े या उसमें वह जावे तो ऐसी स्थिति में उसे सहायता करने के अभिप्राय से प्रेरित हुआ माधु सहारा देता है तो वह जिनाज्ञाका विराधक नहीं होता है । यहां पतन पङ्क और पनकमें समझना और अपवाहन सेक (सिंचन) एवं उदकमें समझना । चतुर्थ कारण ऐसा है-निर्ग्रन्थों निर्ग्रन्थों नावमारोह वा अबरोहयन् वा नातिक्रामति " निर्ग्रन्थ जब निर्ग्रन्थीको नाव पर चढाता है या नावसे उसे नीचे उतारता है तो वह इस स्थिति में जिनाज्ञाका विराधक नहीं होता है। पांचवां कारण ऐसा है - क्षिप्तचित्तांतचित्तां यक्षाविष्टाम्, उन्मादप्राप्ताम्, उपसर्गमाताम्, साधिकरणां सप्रायश्चित्तां, भक्तपानप्रत्याख्याताम् अर्थजातां वा निर्ग्रन्थां - निर्ग्रन्थीं गृह्णन् वा अवलम्बमानो वा नातिक्रामति " जय साध्वी 1 - ત્રીજું કારણ આ પ્રમાણે છે—જયારે કોઈ સાધ્વીજી કોઈ જલયુક્ત ખાડામાં અથવા જલરહિત કીચડમાં ફસાઇ જાય, લીલ, શેવાળ આદિમાં ફસાઈ જાય, પાણીના પ્રવાહમાં ફસાઈ જાય અથવા તણાતાં હાય, તે એવી પરિસ્થિતિમાં તેમને મદદ કરવાના આશયથી તેમના સહારા કેનાર સાધુ જિનાજ્ઞાના િવરાધક ગડ્ડાતા નથી અહીં પતન પક અને પનકમાં સમજવું અને અપવાહન પાણીના પ્રવાહમાં સમજવું थोथु - "निमन्यो निर्ग्रन्थी नावमारोहयन वा अवरोहयन् वा नातिक्क्रामति” કાઈનિ ય કોઈ નિગ્રથીને બેસાડવામાં મદદ કરે અથવા નાવમાંથી ઉતરવામાં મદદરૂપ બને, તે એવી સ્થિતિમાં તે જિનાજ્ઞાના વરાધક ગણાતા નથી. पायभु रशु – “ क्षिप्तचित्ताँ, दृप्तच्चित्तां यक्षाविष्टाम्, उन्मादप्राप्ताम्, उपवास, साधिकरणां, सनायश्चित्ता, भक्तपानप्रत्ख्याताम् अर्थजातां वा
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy