SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०५३ २सू २६ भावप्रबुद्धस्य कारणे सति आज्ञानतिक्रमणतानि० १३३ उदके वा अवकृष्यमाणां वा अपोह्यमानां वा गृहन् वा अवलम्बमानो वा नाति. क्रामति ॥३॥ निर्ग्रन्थो निर्ग्रन्थी नावमारोहयन् वा अवरोहयन् वा नातिक्रामति ॥४॥ क्षिप्तचित्तां हप्तचित्तां यक्षाविष्टाम् उन्मादमाताम् उपसर्गप्राप्ताम् साधिकरणां सप्रायश्चित्तां भक्तपानमत्याख्याताम् अर्थजातां वा निग्रन्थो निन्थी गृहन् वा अवलम्मानो वा नातिकामति ५ ।मु० २७॥ टीको–'पंचहि ठाणेहि ' इत्यादि पञ्चभिः स्थानः कारणैः श्रमणो निर्ग्रन्थो निग्रन्थी गृह्णन् याहादी ग्रहणं कुर्वन् वा अवलम्बमानाबाहादौ गृहीत्वा धारयन् वा, अथवा-' सवंगिय तु गहण अवलंवणं तु देसस्मि" छाया-'सार्वाङ्गिकं तु ग्रहण करेण अवलम्बनं तु देशे ' इति, गृ = सर्वाश ग्रहणं कुर्वन् , अवलम्बमानः हस्तादौ धरन् वा नाविकामति=नोल्लइयति जिनाज्ञाम् । तान्येव स्थानान्याह-तद्यथा--कांचित् निन्थीं साध्वीम् अन्यत: कश्चित पशुजातिक'-उद्धतगवादि ची पक्षिजातिको गृध्रादि उपहन्यात-उप घातं कुर्यात, तत्र-उपघाते अन्यस्या निर्गन्धिशाया अभावे तां निग्रन्थी गृहन वा अवलम्बमानो वा निग्रन्थ आज्ञां नातिक्राति सकारणत्वात् । निष्कारणं तु गृह्णन् अवलम्वमानो वा जिनाज्ञामतिक्रामत्येव, अतश्च तत्र दोषा भवन्त्येव । दोषाश्चात्रैवमुक्ताः, तथाहि " मिच्छत्तं उडाहो, विराहणा फास भाव संबंधो । पडिगमणाई दोसा, सुत्ताभुत्ते य नायव्या ॥१॥" उसे सहायता दे सकताहै । इस स्थिति में वह जिनाज्ञाका विराधक नहीं होती है, टीकाथ-साहू आदि पकड़कर उठाना इसका नाम ग्रहणहै और उसे अपने दोनों हाथो में उठा लेना इसका लाल अवलम्बन है। अथवा-सव्वंगियं तु गहणं करेण अवलंबणं तु देसम्मि" उसे पूरा उठा लेना यह ग्रहण है और उसे अपने हाथका सहारा देकर उठाना यह अबलस्पन है । साधु जब विना किसी कारण ऐसा करता है तो अवश्यही वह जिनाज्ञाका विराधक होता है, क्योंकि ऐसा कर. કેઈ સાધુ તેમને મદદ કરે–તેમનો હાથ ઝાલીને તેમને ઊભાં કરે, તે તે સાધુ જિનાજ્ઞાને વિરાધક ગણાતો નથી साथ -- डाथ मा ५४82 834 तेनु नाम 'अक्षय છે અને પિતાના બન્ને હાથમાં ઉપાડી લેવાં તેનું નામ 'म न' छ सयवा-" सव्वंगिय तु गहणं करेण अवलबण तु देसम्मि" તેમને પૂરેપૂરા ઉઠાવી લેવા તેનું નામ ગ્રહણ છે, અને તેમને પોતાના હાથને આધાર આપીને ઊભા કરવા તેનુ નામ અવલ બને છે. કોઈ પણ કારણ વિના સાધુ એવું વર્તન કરે છે તે જિનાજ્ઞાને વિરાધક ગણાય છે, કારણ કે એવું ४२वामा तेने प्रारना होष दागे छे “मिच्छत्त उछाहो" त्या:
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy