SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे ११२ तथा - तप आचारो - द्वादशविध तपोऽनुष्ठानात्म कस्तपस्वि नामाचारः । तमो द्वादशभेदास्तु वाह्याभ्यन्तरमेदाद् बोध्याः । तत्र वाद्यभेदाः पट् तथा हि- "अगणयरिया, मिवायरिया य रमपरिथागो । कायको पनि लीया य, वज्ज्ञो तभी होइ ॥ " छाया -- अनशनम् ऊनोदरिका भिक्षाचर्या च रस परित्यागः । कायक्लेशः प्रतिस लीनता च वाह्यं तपो भवति ॥ इति । तथा - आभ्यन्तरभेदाः षट्, तथाहि- " प्रावच्छित्तं विणभो, वैयावचं तदेव सज्झाओ । झागं च विस्पग्गो एवो अति तवो || छाया -- प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायः । ध्यानं च व्युत्सर्गः, एतदाभ्यन्तरं तपः ॥ प्रकारका होता है, तपस्वियों का जो तपोंके अनुष्ठान करनेरूप आचार है, वह तप आचार है, तपके १२ भेद ६ बाह्य तप औरं ६ आभ्यन्तर तपके भेदसे होते हैं जैसे - " अणसणमूणोयरिया " इत्यादि । अनशन १ नोदरिका २ भिक्षाचर्या ३ रसपरित्याग ४ काय. क्लेश ५ और प्रतिसंलीनता ६ ये बाह्य तप हैं, आभ्यन्तर तपके ये ६ भेद हैं- " प्रायश्चित्तं विणओ " इत्यादि । प्रायश्चित्त १ विनय २ वैयावृत्य ३ स्वाध्याय ४ ध्यान ५ और व्यूसर्ग ६ आत्मा एवं शरीरकी शक्तिका नाम वीर्य है, ज्ञानाचारका અને ત્રણ ગુપ્તિરૂપ ત્રણ પ્રકાર મળીને તે કુલ આઠ પ્રકારના હાય છે. તપ આચાર—તપસ્વીઓને-તપનું અનુષ્ઠાન કરવા રૂપ-જે આચાર હાય છે તેને તપાચાર કહે છે. તેના ૧૨ પ્રકાર છે ૬ બાહ્ય તપ અને ૬ આભ્ય ન્તર તપ બારૈ ભેદોના નામ નીચે પ્રમાણે છે “aqanqmafa” Seuile— (१) अनशन, (२) ओहरित, (3) भिक्षायय, (४) रसपरित्याग, (५) अयम्प्रेश भने (६) प्रतिस जीनता, या मानप छे. माभ्यन्तर तपना से नीचे प्रमाणे छे " पायच्छित्तं त्रिणओ " इत्यादि (१) अयश्चित्त, (२) विनय (3) वैयावृत्य, (४) स्वाध्याय (५) ध्यान અને (૬) વ્યુત્સર્ગ વીર્યાચાર-આત્મા અને શરીરની શક્તિનું નામ વીય છે નાચારના ज्ञ
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy