SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ११० स्थानास टीका--' पंचविहे ' इत्यादि -- आचरणम्-आचारः-ज्ञानादिविषयकमनुष्ठानमित्यर्थः । स च ज्ञाना चारादिभेदेन पञ्चविधः । तत्र - ज्ञानाचार - ज्ञानं ज्ञानं तद्विषय आचारः - श्रुतज्ञानasoor आचार इत्यर्थः । तदुक्तम् - " काले १, विणए २ वहुमाणे ३ उवहाणे ४ तहय अनिण्हवणे ५ । वंजण ६ अत्थ ७ तंदुभए ८ अट्ठविदो नांणमायारो ॥ १ ॥ " छाया -- कालो विनयो बहुमानम्, उपधानं तथा च अनिवनम् । व्यञ्जनम् अर्थस्तदुभयम्, अष्टविधो ज्ञानाचारः ॥ १ ॥ छवि १ | , तथा - दर्शनाचारः - दर्शनं सम्यक्त्वं तद्विपयआचारः - सम्यक्त्वतां व्यव हार इत्यर्थः । अयमप्यष्टविधः । तदुक्तम्- 'पंचविहे आवारे पत्ते' इत्यादि सृ० २२ ॥ टीकार्थ-आचार पांच प्रकारका कहा गया है, जैसे- ज्ञानाचार१ दर्शनाचार २ चारित्राचार ३ तप आचार ४ और वीर्याचार ५ आचरणका नाम आचार है, यह आचार ज्ञानादि विषयक अनुष्ठानरूपं होता है, यह पूर्वोक्तरूपसे पांच प्रकारका कहा गया है, इनमें श्रुतज्ञान सम्बधी जो आचार है, वह ज्ञानाचार है, यह ज्ञानाचार आठ प्रकारका है । कहा भी है- " काले विणए बहुमाणे " इत्यादि । काल १ विनय २ बहुमान ३ उपधान ४ अनिव ५ व्यञ्जन ६ अर्थ ७ और तदुभय ८ दर्शननाम सम्यक्त्वका है, इस सम्बन्धी जो आचार है, वह दर्शनाचार है, यह दर्शनाचार सम्पत्व सहित जीवों को टीअर्थ - " पंचविहे आयारे पण्णत्ते " त्यिाहि આચારના નીચે પ્રમાણે પાંચ પ્રકાર કહ્યાં છે—(૧) જ્ઞાનાચાર, (૨) दर्शनायार, (3) थारित्रायार, (४) तय आधार भने (५) वीर्याचार, -1 આચરત્રુને આચાર કહે છે. તે આચારા જ્ઞાનાદિ વિષયક અનુષ્ઠાન રૂપ હાય છે. તેના જ્ઞાનાચાર આદિ પાંચ પ્રકાર છે. શ્રુતજ્ઞાન સમધી જે આચાર છે; તેને જ્ઞાનાચાર કહે છે. તે જ્ઞાનાચારના નીચે પ્રમાણે આઠ- પ્રકાર છે— " काळे विणए बहुमाणे " त्याहि (१) ४.१, (२) विनय, (3) अडुभान, (४) उपधान, (५) अनिह्नव (६) व्यथन, (७) अथ मने (८) तहुलय સમ્યકત્વને દશન કહે છે. દર્શન સ ખ ધી જે આચાર છે તેને દાનાચાર હે છે. તે દનાચાર સષકત્લ યુક્ત જીવાના વ્યવહાર રૂપ હોય છે. તેવા 1
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy