SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सुधाटीका स्था० ५ उ०२ सू०१८ सयमस्वरूपनिरूपणम् मूलम्-पंचविहे संजमे पण्णत्ते, तं जहा-सामाइयसंजमे १ छेदोवटावणियसंजमे, २ परिहारविसुद्धियसंज मे, ३ सुहुमसंपरायसंजमे, ४ अहाक्खाय संजमे ५ ॥ सू० १८ ॥ छायापञ्चविधः संयमः प्रज्ञप्तः, तद्यधा-सामायिकसंयमः १, छेदोपस्थापनीयसंयमः २, परिहारविशुद्धिकसंयमः ३ सूक्ष्मसंपरायसंयमः ४ यथाख्यातसंयमः ५। सू० १८॥ टीका--'पंचविहे ' इत्यादि-- संयमः-संयमनं संयमः-सावधव्यापारविनिवृत्तिः । सच सामायिकसंय'मादिभेदेन पञ्चविधः तत्र सामायिकसंयमः-समानांप्सम्यग्ज्ञानदर्शनचारित्रतपोरूपाणां रत्नानाम् आयो-लाभः। यद्वा-समानि=ज्ञानादीनि तेषु तैर्वा बहुलताको लेकर कहा गया है, प्रतिसंलीन रूपसे और अप्रतिसंलीन रूपसे धर्मी पुरुष कहा गयाहै, और संवर रूपसे धर्म कहा गयाहै सू०१७॥ ___'पंचविहे संजमे पण्णत्ते' इत्यादि सूत्र १८॥ संयम पांच प्रकारका कहा गया है, जैसे सामायिक संघम १ छेदो. -पस्थापनीय संघम २ परिहारविशुद्धिकसंयम ३ सूक्ष्म संपराय संयम ४ और यथाख्यातसंयम ५ सावध व्यापारसे निवृत्ति होना इसका नाम संयम है, यह संयम पूर्वोक्त रूपसे सामायिक आदिके भेदसे पांच प्रकार है, जिस संयममें सम्यग्दर्शन,सम्यग्ज्ञान और सम्यक् चारित्र सम्यकूतप रूप रस्नोंका लाभ होता है, वह अथवा समरूप ज्ञानादिकोंमें अथवा समरूप ज्ञानाપ્રતિસ લીન રૂપે અને અપ્રતિસલીને રૂપે ધર્મી પુરુષ કહ્યો છે અને સંવર રૂપે અને અસંવર રૂપે ધર્મ કહ્યો છે. જે સૂ. ૧૭ છે "पंचविहे संजमे पण्णत्ते" त्याल સંયમના નીચે પ્રમાણે પાંચ પ્રકાર કહ્યા છે--(૧) સામાયિક સંયમ, (२) छेटे।५स्थानीय सयभ, (3) परिक्षा२. विशुद्धिः सयम, (४) सूक्ष्म સં૫રાય સંયમ અને (૫) યથાખ્યાત સંયમ. સાવધ વ્યાપાથી નિવૃત્ત થવું તેનું નામ સંયમ છે. તે સંચમના સામાજિક આદિ પૂક્તિ પાંચ ભેદ છે. જે સંયમમાં સમ્યગ્દર્શન, સમ્યજ્ઞાન, સમ્યક્રચારિત્ર અને સમ્યફ તપ રૂ૫ રને લાભ થાય છે, તે સંયમનું નામ
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy