SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ सुंधा टीका स्था० ३ ३०१ सू० ४३ म्वमतनिरूपणम् सत्त्वेनाकृतकर्मभवनपक्षस्य सम्मतत्वादिति । प्रश्नकतृणामभिमायमाह-यदिश्रमणा निर्ग्रन्था अपि-अकृतमेव कर्म देहिनां दुःखाय भवतीति प्रतिपद्यन्ते ततः शोभनं स्यात् , अस्मत्समानवोधत्वादत आद्यान् चीन भङ्गकान अपृच्छन्तश्चतुर्थमेव भङ्गक पृच्छन्तीति । ' से ' इत्यादि, से-अथ पुनस्तेपामकृतकर्माभ्युपगमवताम् एवंवक्ष्यमाणप्रकारेण वक्तव्यम्-समुल्लापःस्यात् । यद्वा-ते एवं वक्ष्यमाणं कथयन्ति परान् प्रति, यन्त-अथैवं वक्तव्यं-प्ररूपणीयं तत्त्वादिनां स्याव-भवेत् । किं तदित्याह-' अकिच्चे ' इत्यादि, अकृते सति कर्मणि दुःखाभावाद् अकृत्यम्-अक रणीयम् , अवन्धनीयम्-अप्राप्तव्यसनागते काले जीवानामिति भावः, किम्? दुःखभूति प्रत्यक्ष होती है अतः उसके सत्व से अकृतकर्मभवनपक्ष संमत हुआ है प्रश्नकर्ता ने यहां ऐसा अपना अभिप्राय प्रकट किया है-यदि श्रमण निर्ग्रन्थ भी " अकृत ही वार्म देहधारियों को दुःख के लिये होता है " ऐसा स्वीकार कर लेते हैं तो यह बड़ी अच्छी बात है क्यों कि हमारी और उनकी मान्यता में समानता आ जाती है इसी कारण आद्य तीन भङ्गको नहीं पछते हुए उन्हों ने इस चौथे भङ्ग को पूछा है इसी लिये अकृत कर्म को स्वीकार करने वाले उसका ऐसा साल्लाप है इसी प्रकार से वे दूसरों के प्रति प्रतिपादन करते हैं, कि "अकृत्यं दुःखं, अस्पृश्यं दुःखस्, अक्रियमाणकृतं दुःखम, अकृत्वा २ प्राणा २ भूता जीवाः लत्या वेदनां वेदयन्ति" कर्म अकृत्य है-कर्म के कृत नहीं होने पर दुःख के लद्भाव से वह अकृत्य-अकरणीय है-अथन्धनीय है अनागत ( भविष्यत् ) काल में जीवों के द्वारा वह अप्राप्तव्य હોય છે તેથી તેના સત્વથી અકૃત કર્મભવન પક્ષ સંમત થયા છે. પ્રશ્નકર્તા એ અહીં પોતાને એ અભિપ્રાય પ્રકટ કર્યો છે કે-“જે શ્રમણ નિગ્રંથ પણ એ વાતનો સ્વીકાર કરતા હોય કે અકૃત કર્મ જ દેહધારીઓના દુખનું કારણ બને છે, તે અમારી અને તેમની માન્યતા વચ્ચે સમાનતા આવી જાય છે.” તે કારણે શરૂઆતના ત્રણ ભાંગાએ (વિકલ) તેમણે પૂછયા નથી પણ ચોથે વિકલ્પ જ પૂછો છે તેથી જ અકૃત કર્મને સ્વીકાર કરનારા એવા તેમને આ પ્રકારને સમુદલાપ (મત-માન્યતા) છે. એ જ પ્રકારનું તેઓ भन्यनी सभीचे प्रतिपाइन ४२ छे. तेश। ४ छ -“ अकृत्य दुःखं, अस्पृश्य दुःखम्, अक्रियमाणकृत दुःखं, अकृत्वा२, प्राणा भूता जीवा सत्वा वेदनां वेदयन्ति " કર્મ અકૃત્ય છે-કમ કૃત નહીં હોવાથી દુખના સદૂભાવથી તે અકૃત્ય-અકરણીય છે छ-मननीय छ-मनात (विष्य) is द्वारा मान्य छे.
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy