SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ ८० स्थानाङ्ग सूत्रे चैते पर्वता मूले विस्तीणी = विस्तारवन्तः मध्ये संक्षिप्ताः उपरिभागे च तनुका:= प्रतलाः अत एव गोपुच्छ संस्थानसंस्थिताः यथा गोपुच्छो मूले स्थूलः, अन्तेच तनुस्तथा तेऽप्यञ्जनकपर्वता मूले स्थूलाः शिखरे ततुका इति गोपुच्छसंस्थानसंस्थिताः = गोपुच्छाssकारवदवस्थिताः, सर्वाञ्जनमयाः अञ्जनं कृष्णरत्नविशेषः तदेव तन्मयाः अञ्जन्मयाः, सर्वएवानन्यमयत्वेन सर्वथैवाचनमयाः सर्वाञ्जनमया:= परमकृष्णवर्णा इति भावः, उक्तं च " भिगंगरुल कज्जल अंजणधाउसरिसा विशयति । "3 गगणलमलिता अंजणगा पव्वया रम्मा ॥ १ ॥ छाया -- भृङ्गाङ्गरुचिरकज्जलाखनधातु सदृशा विराजन्ते । गगनतलमनु लिखन्तोऽञ्जनकाः पर्वता रम्याः | १|| " इति, कृष्णवर्णत्वेन भृङ्गाङ्गसदृशा रुचिरकज्जलसदृशा अञ्जनधातुसदृशाश्चैते रमणीयाः अञ्जनकपर्वता उच्चत्वेनाकाशं स्पृशन्तो विराजन्ते । इति भावः । १ । पुनस्ते कीदृशा इत्याह- अच्छा: ' - स्वच्छाः' आकाशस्फटिकवत् तथा लक्ष्णा:= श्लक्ष्णपरमाणुस्कन्धनिर्मिताः श्लक्ष्णमुत्र निर्मितवस्त्रवत् तथा श्लक्ष्णाः पर्वत मूल में विस्तीर्ण, मध्य में संक्षिप्त, और ऊपर में तनुक (पतले ) हैं । अत एव गोपुच्छाकार जैसे प्रतीत होते हैं । जैसे कि गोपुच्छ मूलमें मोटी, अन्त में पतली, मध्य में समवर्तुल संक्षिप्त हुवा करती हैं वैसा इन्हें जानना, इसीसे इनको लक्ष्पकर गोपुच्छाकारवद्वाऽवस्थिता गोपुच्छाकारसंस्थानवाला ऐसा कहा है ये सब पर्वत सर्वभाव कृष्णरस्त विशेषसा अञ्जनमय है । कहानी है । 66 भिगंगरुल कज्जल इत्यादि । कृष्णता से भृङ्गाङ्ग ( भ्रमर के अंग ) सदृश, रुचिर कज्जल सदृश, अञ्जनपुञ्ज धातु सदृश है, फिरभी रमणीय हैं। ये ऊचाईसे गगनचुम्बी, अच्छाः आकाशस्फटिक हैं, इलक्षणा:- चुटीत हुवे वस्त्र 46 " " પતા મૂળ ભાગમાં વિસ્તીર્ણ, મધ્ય ભાગે સક્ષિપ્ત અને ટોચ પાસે તનુક ( अति सक्षिप्त ) छे, ते उरले तेथेोनेो भार गायना पूछडा वा सा છે. જેમ ગાયનું પૂંછડું મૂળ લાગમાં જાડું, છેડે પાતળુ` અને મધ્યમાં સમ વર્તુળ સક્ષિપ્ત હાય છે, એવા જ આ પર્વતના આકાર સમજવેા. 66 शो ४ वात सूत्रडारे " गोपुच्छाऽऽकारबद्धाऽवस्थिताः " मा सूत्रपाठ द्वारा अउट, ठुरी छे. आयारे पर्वता कृष्णरत्न (असार छे) विशेष समान गन्नमय छे. उधुं - पशु छे – “ भिंगंगरुइलकज्जल धत्याहि ते पर्वताना वर्ष लांग -- समान ('लभरायानां सो समान ) रुयिर, ४ समान, गने अन પુજ ધાતુ સમાન શ્યામ હાવા છતાં પણુ તે રમણીય લાગે છે. તેઓ श्रीं यार्धनी अपेक्षा मे गगनचुम्मी लागे थे, “अच्छा: " साओश समान स्व२छ :
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy