SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ ए७० स्थानामसूत्रे क्षयेति, एवं रोहिण्यादि भरण्यन्तानामपि नक्षत्रापेक्षयैव चतुष्वं विज्ञेयम् , 'यावत्' -पदेन रोहिण्यादि भरण्यन्तानि अष्टाविंशति नक्षत्राणि ग्राह्याणि । " चत्तारि अग्गी" इत्यादि-कृत्तिकादि भरण्यन्तानामष्टाविंशतिनक्षत्राणां देवताः क्रमेण अग्निमारभ्य यमपर्यन्ताअष्टाविंशतिसंख्यका बोध्याः । तासु प्रत्येक देवता चतुःस्थानकानुरोधेन चतुर्विधा योध्या। सम्प्रति लवणसमुद्राकाशस्थितानां ग्रहाणां मध्ये एकैकस्या-चतुष्टमुपदर्शयितुमाह-" चत्तारि अंगारा" इत्यादि । तत्र अङ्गारः प्रथमो ग्रहः, भावकेतुस्तु अष्टाशीतितमः । नक्षत्र देवताग्रहाणां नामानि द्वितीयस्थानकस्य चतुस्त्रिंशत्तमे सूत्रेऽवलोकनीयानि । इत्यादि सूत्र द्वारा प्रगट किया है-यहां चार २ कृत्तिकाएं हैं, यहां जो चतुष्टयता है वह नक्षत्रोंकी अपेक्षासे है, नारकों की अपेक्षासे नहीं। इसी तरह-रोहिणीसे भरणीतकमें नक्षत्रों की अपेक्षासेही चारचार जानना चाहिये। यहां यावत् पदसे रोहिणीले लेकर भरणी तकके २८ नक्षत्र ग्रहण कहे गये हैं। " चत्तारि अग्मी" इत्यादि कृत्तिकासे लेकर भरणी तकके जो २८ नक्षत्र हैं, उनके देवता क्रमशः अग्निसे लेकर यम तक २८ हैं। इनमें प्रत्येक देवता चतुःस्थानकके अनुरोधसे चार प्रकार के हैं ऐसा समझना चाहिये। अब सूत्रकार लवण समुद्र के अवकाशमें स्थित ग्रहों के मध्यने एक एक ग्रहमें चारचार प्रकार दिखाने के लिये "चत्तारि अंगारा" इत्यादि सूत्र कहते हैं। इनमें अङ्गार प्रथम ग्रहहैं और भावकेतु ८८ वा ग्रहहै । नक्षत्र, देवता, 'पाप त्यां यार या२ ३५ छ । पात सूत्रसरे " चत्तारि कत्तियाओ" - ઈત્યાદિ સૂત્ર દ્વારા પ્રકટ કરી છે. ત્યાં જે ચતુષ્ટયતા છે તે નક્ષત્રની અપેક્ષાએ છે, નારકેની અપેસાબ નથી. જેમકે ત્યાં ચાર કૃતિકાએ છે, એ જ પ્રમાણે હિણીથી લઈને ભરણી પર્યતન નક્ષત્રમાં પણ ચતુષ્ટયતા સમજવી. અહીં યાવત્ (પર્યત) પદથી રોહિણીથી લઈને ભરણી સુધીના ૨૮ નક્ષત્રો ગ્રહણ કરવામાં આવ્યાં છે. चत्तारि अग्गी" त्याह-कृत्तिथी २३ ॐशन सी सुधीन२८ નક્ષત્ર છે, અનુક્રમે અગ્નિથી લઈને યમ પર્યન્તના તેમના ૨૮ દેવતાઓ છે. તેમના પ્રત્યેકને દેવતા ચતુઃસ્થાનકના અનુરોધથી ચાર પ્રકાર છે, એમ સમજવું. હવે સૂત્રકાર લવણ સમુદ્રના અવકાશમાં જે જે ગ્રહો રહેલા છે, તે प्रत्ये ग्रहमा यतुष्टयतातुं प्रतिपाहन ४२ निमित्त "चत्तारि अगारा" ઇત્યાદિ સૂત્ર કહે છે–અંગારક (મંગળ) પહેલે ગ્રહ છે, અને ભાવકેતુ ૮૮
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy