SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ ૭Éર્ सुर्धा डीका स्था०४ ४०२ सू०६४ जम्बूद्वीपस्थ - अन्तरद्वीपनिरूपणम् जहा - हयकन्नदोवे९, गयकन्नदीवे२, गोकन्नदीवे३, संकुलिकन्नदीवे ४ | तेसु णं दीवेसु चउव्विहा मणुस्सा परिवसंति, तं जहा कन्ना १, गयकन्ना २, गोकन्ना ३, संकुलिकन्ना ४ । तेसिणं दीवाणं चउसु विदिसासु लवणसमुदं पंच २, जोयणसयाई ओगाहित्ता एत्थ णं चत्तारि अंतरदीवा पण्णत्ता, तं जहाआर्यसमुहदीवे १, मेंढमुहृदीवेर, अओमुहदीवे ३, गोमुहदीवे? | तेसु णं दीवेसु चउव्विहा मनुस्सा भाणियव्वा । तेसिणं दीवाणं चउसु विदिसासु लवणसमुदं छछजोयणसयाई ओगाहेत्ता एत्थ णं चसारि अंतरदीवा पण्णत्ता, तं जहा - आसमुहदीवे ९, हत्थिमुहदी २, सीहमुहदीवेर, वग्धमुहदीवे ४ । तेसु णं दीवेसु मणुस्सा भाणियव्वा । तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं सत्त सत्त जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पण्णत्ता, तं जहा - आसकन्नदीवे १, हस्थिकन्नदीचे २, अकन्नदीचे ३, कन्नपाउरणदीवे ४ | तेसु णं दीवेसु मया भाणियव्वा । तेसिणं दीवाणं चउसु विदिसासु लवण समुद्रं अट्टटु जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पण्णत्ता, तं जहा - उक्कामुहदीवे?, मेहमुहदीवे२, विज्जुमुहदीवे३, विज्जुदंतदीवे४ | तेसु णं दीवेसु मणुस्सा भाणियव्वा । तेसि णं दीवाणं चउसु विदिसासु लवणसमुद्द ण णव जोयणस्याई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पण्णत्ता, तं जहा - घणदंत दीवे१, लंद्वदं तदीवेर, गूढदंतदीवे३,
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy